165

grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ //3.47//

jitabhūtasya yogina indriyajayopāyam āha --- grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ/ grahaṇaṃ ca svarūpaṃ cāsmitā cānvayaś cārthavattvaṃ ca teṣu saṃyamas tasmād ity arthaḥ/ gṛhītir grahaṇaṃ, tac ca grāhyādhīnanirūpaṇam iti grāhyaṃ darśayati --- sāmānyaviśeṣātmeti/ grāhyam uktvā grahaṇam āha --- teṣv iti/ vṛttir ālocanaṃ viṣayākārā pariṇatir iti yāvat/ ye tv āhuḥ --- sāmānyamātragocarendriyavṛttir iti tān pratyāha --- na ceti/ gṛhyata iti grahaṇam/ na sāmānyamātragocaraṃ grahaṇam/ bāhyendriyatantraṃ hi mano bāhye pravartate/ anyathāndhabadhirādyabhāvaprasaṅgāt/ tad iha yadi na viśeṣaviṣayam indriyaṃ tenāsāv anālocito viśeṣa iti kathaṃ manasānuvyavasīyeta/ tasmāt sāmānyaviśeṣaviṣayam indriyālocanam iti/ tad etad grahaṇam indriyāṇāṃ prathamaṃ rūpam/ dvitīyaṃ rūpam āha --- svarūpaṃ punar iti/ ahaṃkāro hi sattvabhāgenātmīyenendriyāṇy ajījanat/ ato yat tatra karaṇatvaṃ sāmānyaṃ yac ca niyatarūpādiviṣayatvaṃ viśeṣas tadubhayam api prakāśātmakam ity arthaḥ/ teṣāṃ tṛtīyaṃ rūpam iti/ ahaṃkāro hīndriyāṇāṃ kāraṇam iti yatrendriyāṇi tatra tena bhavitavyam iti sarvendriyasādhāraṇyāt sāmānyam indriyāṇām ity arthaḥ/ caturthaṃ rūpam iti/ guṇānāṃ hi dvairūpyaṃ vyavaseyātmakatvaṃ vyavasāyātmakatvaṃ ca/ tatra vyavaseyātmakatāṃ grāhyatām āsthāya pañca tanmātrāṇi bhūtabhautikāni nirmimīte/ vyavasāyātmakatvaṃ tu grahaṇarūpam āsthāya sāhaṃkārāṇīndriyāṇīty arthaḥ/ śeṣaṃ sugamam //3.47//