167 jaḍaprakāśarūpā ity arthaḥ/ tad anena kriyaiśvaryam uktam/ jñānaiśvaryam āha --- sarvajñātṛtvam iti/ asyā api dvividhāyāḥ siddher vairāgyāya yogijanaprasiddhāṃ saṃjñām āha --- eṣā viśoketi/ kleśāś ca bandhanāni ca karmāṇi tāni kṣīṇāni yasya sa tathā //3.49//

tadvairāgyād api doṣabījakṣaye kaivalyam //3.50//

saṃyamāntarāṇāṃ puruṣārthābhāsaphalatvād vivekakhyātisaṃyamārthatāṃ darśayituṃ vivekakhyāteḥ paravairāgyopajananadvāreṇa kaivalyaṃ phalam āha --- tadvairāgyād api doṣabījakṣaye kaivalyam/ yadāsya yoginaḥ kleśakarmakṣaya evaṃ jñānaṃ bhavati/ kiṃbhūtam ity āha --- sattvasyāyaṃ vivekapratyayo dharmaḥ/ śeṣaṃ tatra tatra vyākhyātatvāt sugamam //3.50//

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt //3.51//

saṃprati kaivalyasādhane pravṛttasya yoginaḥ pratyūhasaṃbhave tannirākaraṇakāraṇam upadiśati --- sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt/ sthānāni yeṣāṃ