175

tatra caturthaḥ kaivalyapādaḥ/

janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //4.1//

tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ/ itarat tu prāsaṅgikam aupodghātikaṃ coktam ihedānīṃ taddhetukaṃ kaivalyaṃ vyutpādanīyam/ na caitat kaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇakasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktum iti tad etat sarvam atra pāde vyutpādanīyam itarac ca prasaṅgād upodghātād vā/ tatra prathamaṃ siddhacitteṣu kaivalyabhāgīyaṃ cittaṃ nirdhārayitukāmaḥ pañcatayīṃ siddhim āha --- janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ/ vyācaṣṭe --- dehāntariteti/ svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhir aṇimādyā bhavatīti/ oṣadhisiddhim āha --- asurabhavaneṣv iti/ manuṣyo hi kutaścin nimittād asurabhavanam upasaṃprāptaḥ kamanīyābhir asurakanyābhir upanītaṃ rasāyanam upayujyājarāmaraṇatvam anyāś ca siddhīr āsādayati/ ihaiva vā rasāyanopayogena yathā māṇḍavyo munī rasopayogād vindhyavāsīti/ mantrasiddhim āha --- mantrair iti/ tapaḥsiddhim āha --- tapaseti/ saṃkalpasiddhim āha --- kāmarūpīti/ yad eva kāmayate+aṇimādi tad ekapade+asya bhavatīti/ yatra kāmayate śrotuṃ vā mantuṃ vā tatra tad eva śṛṇoti manute veti/ ādiśabdād darśanādayaḥ saṃgṛhītā iti //4.1//

jātyantarapariṇāmaḥ prakṛtyāpūrāt //4.2//

samādhijāḥ siddhayo vyākhyātā adhastane pāde/ atha catasṛṣu siddhiṣv auṣadhādisādhanāsu teṣām eva kāyendriyāṇāṃ jātyantarapariṇatir iṣyate/ sā punar na tāvad upādānamātrāt/ na hi tāvanmātram upādānaṃ nyūnādhikadivyādivyabhāve+asya bhavati/ no khalv avilakṣaṇaṃ kāraṇaṃ kāryavailakṣaṇyāyālam/ māsyākasmikatvaṃ bhūd ity āśaṅkya pūrayitvā sūtraṃ