te vyaktasūkṣmā guṇātmānaḥ //4.13//

syād etat/ ayaṃ tu nānāprakāro dharmidharmāvasthāpariṇāmarūpo viśvabhedaprapañco na pradhānād ekasmād bhavitum arhati/ na hy avilakṣaṇāt kāraṇāt kāryabhedasaṃbhava ity ata āha --- te vyaktasūkṣmā guṇātmānaḥ/ te tryadhvāno dharmā vyaktāś ca sūkṣmāś ca guṇātmāno na traiguṇyātiriktam eṣām asti kāraṇam/ vaicitryaṃ tu tadāhitānādikleśavāsanānugatād vaicitryāt/ yathoktaṃ vāyupurāṇe ---

"vaiśvarūpyāt pradhānasya pariṇāmo+ayam adbhutaḥ" vāyupurāṇam 53.120 iti/

vyaktānāṃ pṛthivyādīnām ekādaśendriyāṇāṃ ca vartamānānām atītānāgatatvaṃ ṣaḍaviśeṣā yathāyogaṃ bhavanti/ saṃprati viśvasya nityānityarūpe vibhajan nityarūpam āha --- sarvam idam iti/ dṛśyamānaṃ saṃniveśaḥ saṃsthānabhedavān pariṇāma ity arthaḥ/ atraiva ṣaṣṭitantraśāstrasyānuśiṣṭiḥ/ 187 māyeva na tu māyā/ sutucchakaṃ vināśi/ yathā hi māyāhnāyaivānyathā bhavati evaṃ vikārā apy āvirbhāvatirobhāvadharmāṇaḥ pratikṣaṇam anyathā/ prakṛtir nityatayā māyāvidharmiṇī paramārtheti //4.13//