na caikacittatantraṃ vastu tad apramāṇakaṃ tadā kiṃ syāt //4.16//

mā vā bhūd idaṃaṃśasyāpahnavo jñānasahabhūr evāstv arthas tatrāpy āha --- na caikacittatantraṃ vastu tad apramāṇakaṃ tadā kiṃ syāt/ yad dhi ghaṭagrāhi cittaṃ tad yadā paṭadravyavyagratayā na ghaṭe vartate/ yad vā vivekaviṣayam āsīt tad eva ca nirodhaṃ samāpadyate tadā ghaṭajñānasya vā vivekajñānasya vābhāvād viveko vā ghaṭo vā jñānabhedamātrajīvanas tannāśān naṣṭa eva syād ity āha --- ekacitteti/ kiṃ tat syān na syād ity arthaḥ/ saṃbadhyamānaṃ ca cittena tadvastu viveko vā ghaṭo vā kuta utpadyeta/ niyatakāraṇānvayavyatirekānuvidhāyibhāvāni hi kāryāṇi na svakāraṇam ativartya kāraṇāntarād bhavitum īśate/ mā bhūd akāraṇatve teṣāṃ kādācitkatvavyāghātaḥ/ na ca tajjñānakāraṇatvam eva tatkāraṇatvam iti yuktam/ āśāmodakasya modakasya copayujyamānasya rasavīryavipākādisāmyaprasaṅgāt/ tasmāt sādhūktaṃ saṃbadhyamānaṃ vā (ca) punaś citteneti/ api ca yo yo+arvāgbhāgaḥ sa sarvo madhyaparabhāgavyāptaḥ/ jñānādhīne sadbhāve tv asyānanubhūyamānatvān madhyaparabhāgau na sta iti vyāpakābhāvād arvāgbhāgo+api na syād ity arthābhāvāt kuto jñānasahabhūr artha ity āha --- ye cāsyeti/ anupasthitā ajñātāḥ/ upasaṃharati --- tasmād iti/ sugamaṃ śeṣam //4.16// 192