cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca //4.21//

punar vaināaśikam utthāpayati --- syān matiḥ/ mā bhūd dṛśyatvena svasaṃvedanam/ evam apy ātmā na sidhyati/ svasaṃtānavartinā caramacittakṣaṇena svarasaniruddhasvajanakacittakṣaṇagrahaṇād ity arthaḥ/ samaṃ ca tajjñānatvenānantaraṃ cāvyavahitatvena samanantaraṃ tena/ cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca/ buddhir iti cittam ity arthaḥ/ nāgṛhītā caramā buddhiḥ pūrvabuddhigrahaṇasamarthā/ na hi buddhyāsaṃbaddhā pūrvabuddhir buddhā bhavitum arhati/ na hy agṛhītadaṇḍo daṇḍinam avagantum arhati/ tasmād anavastheti/ vijñānavedanāsaṃjñārūpasaṃskārāḥ skandhāḥ/ sāṃkhyayogādayaḥ pravādāḥ sāṃkhyāś ca yogāś ca ta evādayo yeṣāṃ vaiśeṣikādipravādānāṃ te sāṃkhyayogādayaḥ pravādāḥ/ sugamam anyat //4.21//