196 katham iti/ sūtreṇottaram āha --- citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam/ yat tad avocad vṛttisārūpyam itaratra yogasūtram 1.4 iti tad itaḥ samutthitam/ citeḥ svabuddhisaṃvedanaṃ buddhes tadākārāpattau citipratibimbādhāratayā tadrūpatāpattau satyām/ yathā hi candramasaḥ kriyām antareṇāpi saṃkrāntacandrapratibimbam amalaṃ jalam acalaṃ calam ivālavālam arālam iva candramasam avabhāsayati evaṃ vināpi citivyāpāram upasaṃkrāntacitipratibimbaṃ cittaṃ svagatayā kriyayā kriyāvatīm asaṃgatām api saṃgatāṃ citiśaktim avabhāsayad bhogyabhāvam āsādayad bhoktṛbhāvam āpādayati tasyā iti sūtrārthaḥ/ bhāṣyam apy etad artham asakṛt tatra tatra vyākhyātam iti na vyākhyātam atra/ buddhivṛttyaviśiṣṭatve jñānavṛtter āgamam udāharati --- tathā coktaṃ --- na pātālam iti/ śāśvatasya śivasya brahmaṇo viśuddhasvabhāvasya citicchāyāpannāṃ manovṛttim eva citicchāyāpannatvāc citer apy aviśiṣṭāṃ guhāṃ vedayante/ tasyām eva guhāyāṃ tad guhyaṃ brahma tadapanaye tu svayaṃprakāśam anāvaraṇam anupasargaṃ pradyotate caramadehasya bhagavata iti //4.22//

draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham //4.23//

tad evaṃ dṛśyatvena cittasya pariṇāminas tadatiriktaḥ pumān apariṇatidharmopapāditaḥ saṃprati lokapratyakṣam apy atra pramāṇayati --- ataś caitad iti/ avaśyaṃ caitad ity arthaḥ/ draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham/ yathā hi nīlādyanuraktaṃ cittaṃ nīlādyarthaṃ pratyakṣeṇaivāvasthāpayati evaṃ