204 nityeṣu ceti/ bahuvacanena sarvanityavyāpitāṃ kramasya pratijānīte/ tatra nityānāṃ prakārabhedaṃ darśayitvā nityavyāpitāṃ kramasyopapādayati --- dvayīti/ nanu kūṭasthaṃ svabhāvād apracyutam astu nityaṃ pariṇāmi sadaiva svarūpāc cyavamānaṃ kathaṃ nityam ity ata āha --- yasminn iti/ dharmalakṣaṇāvasthānām udayavyayadharmatvaṃ dharmiṇas tu tattvād avighāta eveti/ atha kiṃ pariṇāmāparāntanirgrāhyatā sarvatra kramasya nety āha --- tatra guṇadharmeṣu buddhyādiṣv iti/ yato labdhaparyavasāno dharmāṇāṃ vināśāt pradhānasya tu pariṇāmakramo na labdhaparyavasānaḥ/ nanu pradhānasya dharmarūpeṇa pariṇāmād astu pariṇāmakramaḥ/ puruṣasya tv apariṇāminaḥ kutaḥ pariṇāmakrama ity ata āha --- kūṭastheti/ tatra baddhānāṃ cittāvyatirekābhimānāt tatpariṇāmena pariṇāmādhyāsaḥ/ muktānāṃ cāstikriyām upādāyāvāstavo+api pariṇāmo mohakalpitaḥ śabdasya puraḥsaratayā tatpṛṣṭho vikalpo 'stikriyām upādatta iti/ guṇeṣv alabdhaparyavasānaḥ pariṇāmakrama ity uktam/ tad asahamānaḥ pṛcchati --- atheti/ sthityeti mahāpralayāvasthāyām/ gatyeti sṛṣṭau/ etad uktaṃ bhavati --- yady ānantyān na pariṇāmasamāptiḥ saṃsārasya hanta bhoḥ kathaṃ mahāpralayasamaye sarveṣām ātmanāṃ sahasā samucchidyeta kathaṃ ca sṛṣṭyādau sahasotpadyeta saṃsāraḥ/ tasmād ekaikasyātmano muktikrameṇa sarveṣāṃ vimokṣād ucchedaḥ sarveṣāṃ saṃsārasya krameṇeti pradhānapariṇāmakramaparisamāptiḥ/ evaṃ ca pradhānasyāpy