51

śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt //1.49//

syād etat/ āgamānumānagṛhītārthaviṣayā bhāvanā prakarṣalabdhajanmā nirvicārāgamānumānaviṣayam eva gocarayet/ na khalv anyaviṣayānubhavajanmā saṃskāraḥ śakto+anyatra jñānaṃ janayitum atiprasaṅgāt/ tasmān nirvicārā ced ṛtaṃbharāgamānumānayor api tatprasaṅga ity ata āha --- śrutānumānetyādi/ buddhisattvaṃ hi prakāśasvabhāvaṃ sarvārthadarśanasamartham api tamasāvṛtaṃ yatraiva rajasodghāṭyate tatraiva gṛhṇāti/ yadā tv abhyāsavairāgyābhyām apāstarajastamomalam anavadyavaiśāradyam udyotate tadāsyātipatitasamastamānameyasīmnaḥ prakāśānantye sati kiṃ nāma yan na gocara iti bhāvaḥ/ vyācaṣṭe --- śrutam āgama[vi]jñānaṃ (āgamavijñānaṃ) tatsāmānyaviṣayam/ kasmāt/ na hy āgamena śakyo viśeṣo+abhidhātum/ kuto yasmād ānantyād vyabhicārāc ca na viśeṣeṇa kṛtasaṃketaḥ śabdaḥ/ yasmād asya viśeṣeṇa saha vācyavācakasaṃbandhaḥ pratīyeta/ na ca vākyārtho+apīdṛśo viśeṣaḥ saṃbhavati/ anumāne+api liṅgaliṅgisaṃbandhagrahaṇādhīnajanmani gatir eṣaivety āha --- tathānumānam iti/ yatra prāptir ity atra yatratatraśabdayoḥ sthānaparivartanena vyāpyavyāpakabhāvo 'vagamayitavyaḥ/ ato+atrānumānena sāmānyenopasaṃhāraḥ/ upasaṃharati --- tasmād iti/ astu tarhi saṃbandhagrahānapekṣaṃ lokapratyakṣaṃ na tatsāmānyaviṣayam ity ata āha --- na cāsyetyādi/ mā bhūt saṃbandhagrahādhīnaṃ lokapratyakṣam/ indriyādhīnaṃ tu bhavaty eva/ na cendriyāṇām asminn asti yogyatety arthaḥ/ nanu ca yady āgamānumānapratyakṣāgocaro viśeṣas