6

tadā draṣṭuḥ svarūpe+avasthānam //1.3//

saṃpraty uttarasūtram avatārayituṃ codayati --- tadavasthe cetasīti/ kim ākṣepe/ tattadākārapariṇatabuddhibodhātmā khalv ayaṃ puruṣaḥ sadānubhūyate na tu buddhibodharahito+ato 'sya puruṣasya buddhibodhaḥ svabhāvaḥ savitur iva prakāśaḥ/ na ca saṃskāraśeṣe cetasi so+asti/ na ca svabhāvam apahāya bhāvo vartitum arhatīti bhāvaḥ/ syād etat/ saṃskāraśeṣām api buddhiṃ kasmāt puruṣo na budhyata ity ata āha --- viṣayābhāvād iti/ na buddhimātraṃ puruṣasya viṣayo+api tu puruṣārthavatī buddhiḥ/ vivekakhyātiviṣayabhogau ca puruṣārthau/ tau ca niruddhāvasthāyāṃ na sta iti siddho viṣayābhāva ity arthaḥ/ sūtreṇa pariharati --- tadā draṣṭuḥ svarūpe 'vasthānam/ svarūpa ity āropitaṃ śāntaghoramūḍhasvarūpaṃ nivartayati/ puruṣasya hi caitanyaṃ svarūpam anaupādhikaṃ na tu buddhibodhaḥ śāntādirūpa aupādhiko hi sa sphaṭikasyeva svabhāvasvacchadhavalasya japākusumasaṃnidhānopādhir aruṇimā/ na copādhinivṛttāv upahitanivṛttir atiprasaṅgād iti bhāvaḥ/ svarūpasya cābhede+api bhedaṃ vikalpyādhikaraṇabhāva ukta iti/ ayam evārtho bhāṣyakṛtā dyotyate --- svarūpapratiṣṭheti/ tadānīṃ nirodhāvasthāyāṃ na vyutthānāvasthāyām iti bhāvaḥ/ syād etad vyutthānāvasthāyām apratiṣṭhitā svarūpe citiśaktir nirodhāvasthāyāṃ pratitiṣṭhantī pariṇāminī syāt/ vyutthāne vā svarūpapratiṣṭhāne vyutthānanirodhayor aviśeṣa ity ata āha --- vyutthānacitte tv iti/ na jātu kūṭasthanityā citiśaktiḥ svarūpāc cyavate tena yathā nirodhe tathaiva vyutthāne+api/ na khalu śuktikāyāḥ pramāṇaviparyayajñānagocaratve+api svarūpodayavyayau bhavataḥ/ pratipattā tu tathābhūtam apy atathātvenābhimanyate/ nirodhasamādhim apekṣya saṃprajñāto+api vyutthānam eveti //1.3//

vṛttisārūpyam itaratra //1.4//

sūtrāntaram avatārayituṃ pṛcchati --- kathaṃ tarhīti/ yadi tathā bhavantī na tathā kena tarhi prakāreṇa prakāśata ity arthaḥ/ hetupadam adhyāhṛtya sūtraṃ paṭhati --- darśitaviṣayatvād vṛttisārūpyam itaratra/ itaratra vyutthāne yāś cittavṛttayaḥ śāntaghoramūḍhās tā evāviśiṣṭā