viparyayo mithyājñānam atadrūpapratiṣṭham //1.8//

viparyayo mithyājñānam atadrūpapratiṣṭham/ viparyaya iti lakṣyanirdeśaḥ/ mithyājñānam ityādi lakṣaṇam/ yaj jñānapratibhāsirūpaṃ, tadrūpāpratiṣṭham evātadrūpapratiṣṭham/ yathāśrāddhabhojīti/ ataḥ saṃśayo+api saṃgṛhītaḥ/ etāvāṃs tu viśeṣaḥ --- tatra jñānārūḍhaivāpratiṣṭhatā dvicandrādes tu bādhajñānena/ nanv evaṃ vikalpo+api tadrūpāpratiṣṭhānād vicārato viparyayaḥ prasajyetety ata āha --- mithyājñānam iti/ anena hi sarvajanīnānubhavasiddho bādha uktaḥ/ sa cāsti viparyaye na tu vikalpe, tena vyavahārāt/ paṇḍitarūpāṇām eva 12 tu vicārayatāṃ tatra bādhabuddher iti/ codayati --- sa kasmān na pramāṇam/ nottareṇopajātavirodhinā jñānena pūrvaṃ bādhanīyam api tu pūrveṇaiva prathamam upajātenānupajātavirodhinā param iti bhāvaḥ/ pariharati --- yataḥ pramāṇeneti/ yatra hi pūrvāpekṣā parotpattis tatraivam iha tu svakāraṇād anyonyānapekṣe jñāne jāyete/ tenottarasya pūrvam anupamṛdyodayam anāsādayatas tadapabādhātmaivodayo na tu pūrvasyottarabādhātmā, tasya tadānīm aprasakteḥ/ tasmād anupajātavirodhitā bādhyatve hetur upajātavirodhitā ca bādhakatve/ tasmād bhūtārthaviṣayatvāt pramāṇenāpramāṇasya bādhanaṃ siddham/ udāharaṇam āha --- tatra pramāṇeneti/ asya kutsitatvaṃ hānāya darśayati --- seyaṃ pañceti/ avidyāsāmānyam avidyāsmitādiṣu pañcasu parvasv ity arthaḥ/ avyaktamahadahaṃkārapañcatanmātreṣv aṣṭasv anātmasv ātmabuddhir avidyā tamaḥ/ evaṃ yoginām aṣṭasv aṇimādikeṣv aiśvaryeṣv aśreyaḥsu śreyobuddhir aṣṭavidho mohaḥ pūrvasmāj jaghanyaḥ/ sa cāsmitocyate/ yathā yogenāṣṭavidham aiśvaryam upādāya siddho bhūtvā dṛṣṭānuśravikāñ śabdādīn daśa viṣayān bhokṣya ityevamātmikā pratipattir mahāmoho rāgaḥ/ evam etenaivābhisaṃdhinā pravartamānasya kenacit pratibaddhatvād aṇimādīnām anutpattau tannibandhanasya dṛṣṭānuśravikaviṣayopabhogasyāsiddheḥ pratibandhakaviṣayaḥ krodhaḥ sa tāmisrākhyo dveṣaḥ/ evam aṇimādiguṇasaṃpattau dṛṣṭānuśravikaviṣayapratyupasthāne ca kalpānte sarvam etan naṅkṣyatīti yas trāsaḥ so+abhiniveśo 'ndhatāmisraḥ/ tad uktam ---

"bhedas tamaso+aṣṭavidho mohasya ca daśavidho mahāmohaḥ/ tāmisro 'ṣṭādaśadhā tathā bhavaty andhatāmisraḥ" sāṃkhyakārikā 48 iti //1.8//