śabdajñānānupātī vastuśūnyo vikalpaḥ //1.9//

śabdajñānānupātī vastuśūnyo vikalpaḥ/ nanu śabdajñānānupātī ced āgamapramāṇāntaragato (āgamapramāṇāntargato) vikalpaḥ prasajyeta nirvastukatve vā viparyayaḥ syād ity ata āha --- sa neti/ na pramāṇaviparyayāntargataḥ/ kasmād yato vastuśūnyatve+apīti pramāṇāntargatiṃ niṣedhati/ 13 śabdajñānamāhātmyanibandhana iti viparyayāntargatim/ etad uktaṃ bhavati --- kvacid abhede bhedam āropayati kvacit punar bhinnānām abhedam/ tato bhedasyābhedasya ca vastuno+abhāvāt tadābhāso vikalpo na pramāṇaṃ nāpi viparyayo vyavahārāvisaṃvādād iti/ śāstraprasiddham udāharaṇam āha --- tadyatheti/ kiṃ viśeṣyaṃ kena vyapadiśyate viśeṣyate nābhede viśeṣyaviśeṣaṇabhāvo na hi gavā gaur viśeṣyate/ kiṃ tu bhinnenaiva caitreṇa/ tad idam āha --- bhavati ca vyapadeśe vṛttiḥ/ vyapadeśavyapadeśyayor bhāvo vyapadeśaḥ/ viśeṣaṇaviśeṣyabhāva iti yāvat/ tasmin vṛttir vākyasya yathā caitrasya gaur iti/ śāstrīyam evodāharaṇāntaraṃ samuccinoti --- tatheti/ pratiṣiddho vastunaḥ pṛthivyāder dharmaḥ parispando yasya sa tathoktaḥ/ ko+asau niṣkriyaḥ puruṣaḥ/ na khalu sāṃkhyīye rāddhānte+abhāvo nāma kaścid asti vastudharmo yena puruṣo viśeṣyetety arthaḥ/ kvacit pāṭhaḥ pratiṣiddhā vastudharmā iti/ tasyārthaḥ --- pratiṣedhavyāptāḥ pratiṣiddhā na vastudharmāṇāṃ tadvyāpyatā bhāvābhāvayor asaṃbandhād atha ca tathā pratītir iti/ laukikam udāharaṇam āha --- tiṣṭhati bāṇa iti/ yathā hi pacati bhinattīty atra pūrvāparībhūtaḥ karmakṣaṇapracaya ekaphalāvacchinnaḥ pratīyata evaṃ tiṣṭhatīty atrāpi/ pūrvāparībhāvam evāha --- sthāsyati sthita iti/ nanu bhavatu pākavat pūrvāparībhūtayāvasthānakriyayā bāṇād bhinnayā bāṇasya vyapadeśa ity ata āha --- gatinivṛttau dhātvarthamātraṃ gamyate/ gatinivṛttir eva tāvat kalpitā tasyā api bhāvarūpatvaṃ tatrāpi pūrvāparībhāva ity aho kalpanāparamparety arthaḥ/ abhāvaḥ kalpito bhāva iva cānugata iva ca sarvapuruṣeṣu gamyate na punaḥ puruṣavyatirikto dharmaḥ kaścid ity udāharaṇāntaram āha --- tathānutpattidharmeti/ pramāṇaviparyayābhyām anyā na vikalpavṛttir iti vādino bahavaḥ pratipedire/ tatpratibodhanāyodāharaṇaprapañca iti mantavyam //1.9// 14