16 pāramārthika iti yāvat/ neyaṃ smṛtir api tu viparyayas tallakṣaṇopapannatvāt smṛtyābhāsatayā tu smṛtir uktā/ pramāṇābhāsam iva pramāṇam iti bhāvaḥ/ kasmāt punar ante smṛter upanyāsa ity ata āha --- sarvāḥ smṛtaya iti/ anubhavaḥ prāptiḥ/ prāptipūrvā vṛttiḥ smṛtis tataḥ smṛtīnām upajana ity arthaḥ/ nanu ye puruṣaṃ kliśnanti te niroddhavyāḥ prekṣāvatā/ kleśāś ca tathā/ na ca vṛttayaḥ, tat kimartham āsāṃ nirodha ity ata āha --- sarvāś caitā iti/ sugamam //1.11//

abhyāsavairāgyābhyāṃ tannirodhaḥ //1.12//

nirodhopāyaṃ pṛcchati --- atheti/ sūtreṇottaram āha --- abhyāsavairāgyābhyāṃ tannirodhaḥ/ abhyāsavairāgyayor nirodhe janayitavye+avāntaravyāpārabhedena samuccayo na tu vikalpa ity āha --- cittanadīti/ prāgbhāraḥ prabandhaḥ/ nimnatā gambhīratā, agādhateti yāvat //1.12//

tatra sthitau yatno+abhyāsaḥ //1.13//

tatrābhyāsasya svarūpaprayojanābhyāṃ lakṣaṇam āha --- tatra sthitau yatno+abhyāsaḥ/ tad vyācaṣṭe --- cittasyāvṛttikasya rājasatāmasavṛttirahitasya praśāntavāhitā vimalatā sāttvikavṛttivāhitaikāgratā sthitiḥ/ tadartha iti/ sthitāv iti nimittasaptamī