17 vyākhyātā/ yathā "carmaṇi dvīpinaṃ hanti" iti/ prayatnam eva paryāyābhyāṃ viśadayati --- vīryam utsāha iti/ tasyecchāyonitām āha --- tatsaṃpipādayiṣayā/ tad iti sthitiṃ parāmṛśati/ prayatnasya viṣayam āha --- tatsādhaneti/ sthitisādhanāny antaraṅgabahiraṅgāṇi yamaniyamādīni/ sādhanagocaraḥ kartṛvyāpāro na phalagocara iti //1.13//

sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ //1.14//

nanu vyutthānasaṃskāreṇānādinā paripanthinā pratibaddho 'bhyāsaḥ kathaṃ sthityai kalpata ity ata āha --- sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ/ so+ayam abhyāso viśeṣaṇatrayasaṃpannaḥ san dṛḍhāvastho na sahasā vyutthānasaṃskārair abhibhūtasthitirūpaviṣayo bhavati/ yadi punar evaṃbhūtam apy abhyāsaṃ kṛtvoparamet tataḥ kālaparivāsenābhibhūyeta/ tasmān noparantavyam iti bhāvaḥ //1.14//

dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam //1.15//

vairāgyam āha --- dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam/ cetanācetaneṣu dṛṣṭaviṣayeṣu vitṛṣṇatām āha --- striya iti/ aiśvaryam ādhipatyam/ anuśravo vedas tato+adhigatā ānuśravikāḥ svargādayaḥ/ tatrāpi vaitṛṣṇyam āha --- svargeti/ deharahitā videhāḥ karaṇeṣu līnās teṣāṃ bhāvo vaidehyam/ anye tu prakṛtim evātmānam abhimanyamānāḥ prakṛtyupāsakāḥ prakṛtau sādhikārāyām eva līnās teṣāṃ bhāvaḥ prakṛtilayatvaṃ tatprāptiviṣaye, ānuśravikaviṣaye vitṛṣṇasyānuśravikaviṣaye vitṛṣṇo hi svargādiprāptiviṣaye vitṛṣṇa ity ucyate/ nanu yadi vaitṛṣṇyamātraṃ vairāgyaṃ hanta viṣayāprāptāv