20 saṃprajñātasāmānyaṃ vitarkavicārānandāsmitānāṃ rūpaiḥ svarūpair anugamāt pratipattavyam/ vitarkaṃ vivṛṇoti --- cittasyeti/ svarūpasākṣātkāravatī prajñābhogaḥ/ sa ca sthūlaviṣayatvāt sthūlaḥ/ yathā hi prāthamiko dhānuṣkaḥ sthūlam eva lakṣyaṃ vidhyaty atha sūkṣmam evaṃ prāthamiko yogī sthūlam eva pāñcabhautikaṃ caturbhujādi dhyeyaṃ sākṣātkaroty atha sūkṣmam iti/ evaṃ cittasyālambane sūkṣma ābhogaḥ/ sthūlakāraṇabhūtasūkṣmapañcatanmātraliṅgāliṅgaviṣayo vicāraḥ/ tad evaṃ grāhyaviṣayaṃ darśayitvā grahaṇaviṣayaṃ darśayati --- ānanda iti/ indriye sthūla ālambane cittasyābhogo hlāda ānandaḥ/ prakāśaśīlatayāṃ khalu sattvapradhānād ahaṃkārād indriyāṇy utpannāni/ sattvaṃ sukham iti tāny api sukhānīti tasminn ābhogo hlāda iti/ grahītṛviṣayaṃ saṃprajñātam āha --- ekātmikā saṃvid iti/ asmitāprabhavānīndriyāṇi/ tenaiṣām asmitā sūkṣmaṃ rūpam/ sā cātmanā grahītrā saha buddhir ekātmikā saṃvit/ tasyāṃ ca grahītur antarbhāvād bhavati grahītṛviṣayaḥ saṃprajñāta iti/ caturṇām aparam apy avāntaraviśeṣam āha --- tatra prathama iti/ kāryaṃ kāraṇānupraviṣṭaṃ na kāraṇaṃ kāryeṇa tad ayaṃ sthūla ābhogaḥ sthūlasūkṣmendriyāsmitākāraṇacatuṣṭayānugato bhavati/ uttare tu tridvyekakāraṇakās tridvyekarūpā bhavanti/ asaṃprajñātād bhinatti --- sarva eta iti //1.17//

virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo+anyaḥ //1.18//

kramaprāptam asaṃprajñātam avatārayituṃ pṛcchati --- atheti/ virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo+anyaḥ/ pūrvapadenopāyakathanam uttarābhyāṃ ca svarūpakathanam/ madhyamaṃ padaṃ vivṛṇoti --- sarvavṛttīti/ prathamaṃ padaṃ vyācaṣṭe --- tasya param iti/ virāmo vṛttīnām abhāvas tasya pratyayaḥ kāraṇaṃ tasyābhyāsas tadanuṣṭhānaṃ paunaḥpunyaṃ tad eva pūrvaṃ yasya sa tathoktaḥ/ athāparaṃ vairāgyaṃ nirodhakāraṇaṃ kasmān na bhavatīty ata āha --- sālambano hīti/ kāryasarūpaṃ kāraṇaṃ