30 bhūtānugrahaṃ dvāram āha --- jñānadharmopadeśeneti/ jñānaṃ ca dharmaś ca jñānadharmau tayor upadeśena jñānadharmasamuccayāl labdhavivekakhyātiparipākāt kalpapralaye brahmaṇo dināvasāne yatra satyalokavarjaṃ jagad astameti/ mahāpralaye sasatyalokasya brahmaṇo+api nidhane saṃsāriṇaḥ svakāraṇagāmino 'tas tadā maraṇaduḥkhabhājaḥ, kalpety upalakṣaṇam anyadāpi svārjitakarmapākavaśena janmamaraṇādibhājaḥ puruṣānuddhariṣyāmīti kaivalyaṃ prāpya puruṣā uddhṛtā bhavantīty arthaḥ/ etac ca karuṇāprayuktasya jñānadharmopadeśanaṃ kāpilānām api siddham ity āha --- tathā coktaṃ pañcaśikhācāryeṇa --- ādividvān kapila iti/ ādividvān iti pañcaśikhācāryavacanam ādimuktasvasaṃtānādiguruviṣayaṃ na tv anādimuktaparamaguruviṣayam/ ādimukteṣu kadācin mukteṣu vidvatsu kapilo+asmākam ādividvān muktaḥ sa eva ca gurur iti/ kapilasyāpi jāyamānasya maheśvarānugrahād eva jñānaprāptiḥ śrūyata iti/ kapilo nāma viṣṇor avatāraviśeṣaḥ prasiddhaḥ/ svayaṃbhūs tu hiraṇyagarbhaḥ/ tasyāpi sāṃkhyayogaprāptir vede śrūyata iti/ sa eveśvara ādividvān kapilo viṣṇur na svayaṃbhūr iti bhāvaḥ/ svāyaṃbhuvānāṃ tv īśvara iti bhāvaḥ //1.25//

pūrveṣām api guruḥ kālenānavacchedāt //1.26//

saṃprati bhagavato brahmādibhyo viśeṣam āha --- sa eṣa iti/ pātanikā --- sa eṣa iti/ sūtram --- pūrveṣām api guruḥ kālenānavacchedāt/ vyācaṣṭe --- pūrve hīti/ kālas tu śatavarṣādir avacchedārthenāvacchedena prayojanena nopāvartate na vartate/ prakarṣasya gatiḥ prāptiḥ/ pratyetavya āgamāt //1.26//