tataḥ pratyakcetanādhigamo+apy antarāyābhāvaś ca //1.29//

kiṃ cāparam asmāt --- tataḥ pratyakcetanādhigamo+apy antarāyābhāvaś ca/ pratīpaṃ viparītam añcati vijānātīti pratyak sa cāsau cetanaś ceti pratyakcetano+avidyāvān puruṣaḥ/ tad aneneśvarāc chāśvatikasattvotkarṣasaṃpannād vidyāvato nivartayati/ pratīcaś cetanasyādhigamo jñānaṃ svarūpato 'sya bhavaty antarāyā vakṣyamāṇās tadabhāvaś ca/ asya vivaraṇaṃ --- ye tāvad iti/ svam ātmā tasya rūpam/ rūpagrahaṇenāvidyāsamāropitān dharmān niṣedhati/ nanv īśvarapraṇidhānam īśvaraviṣayaṃ katham iva pratyakcetanaṃ sākṣātkaroty atiprasaṅgād ity ata āha --- yathaiveśvara iti/ śuddhaḥ kūṭasthanityatayodayavyayarahitaḥ prasannaḥ kleśavarjitaḥ kevalo dharmādharmāpetaḥ/ ata evānupasargaḥ/ upasargā jātyāyurbhogāḥ/ sādṛśyasya kiṃcid bhedādhiṣṭhānatvād īśvarād bhinatti --- buddheḥ pratisaṃvedīti/ tad anena pratyaggrahaṇaṃ vyākhyātam/ atyantavidharmiṇor anyatarārthānucintanaṃ na taditarasya sākṣātkārāya kalpate/ 33 sadṛśārthānucintanaṃ tu sadṛśāntarasākṣātkāropayogitām anubhavati ekaśāstrābhyāsa iva tatsadṛśārthaśāstrāntarajñānopayogitām/ pratyāsattis tu svātmani sākṣātkārahetur na parātmanīti sarvam avadātam //1.29//