35 tat sarvam ekāgram eva cittaṃ nāsti kiṃcid vikṣiptam iti tadupadeśānāṃ tadarthānāṃ ca pravṛttīnāṃ vaiyarthyam ity āha --- yasya tv iti/ yasya mate pratyarthe+arpyamāṇa ekasminn anekasmin vā niyataṃ yāvad arthāvabhāsam utpannaṃ tatraiva samāptam ananyagāmi/ arthāntaraṃ tāvat prathamaṃ gṛhītvārthāntaram api paścāt kasmān na gṛhṇātīty ata āha --- kṣaṇikaṃ ca kṣaṇasyābhedyatvena pūrvapaścādbhāvasyāpy abhāva iti bhāvaḥ/ asmanmate tv akṣaṇikaṃ cittaṃ svaviṣaya ekasminn anekasmin vānavasthitaṃ pratikṣaṇaṃ tattadviṣayopādānaparityāgābhyāṃ viṣayāniyataṃ vikṣiptam ato vikṣepapariṇāmam apanīya śakyaikāgratādhātum iti tadupadeśapravṛttyor nānarthakatvam ity āha --- yadi punar idam iti/ upasaṃharati --- ato neti/ vaināśikam utthāpayati --- yo+apīti/ mā bhūd ekasmin kṣaṇike citta ekāgratādhānaprayatnaḥ/ cittasaṃtāne tv anādāv akṣaṇike vikṣepam apanīyaikāgratādhāsyata ity arthaḥ/ tad etad vikalpya dūṣayati --- tasyeti/ tasya darśana ekāgratā yadi pravāhacittasya cittasaṃtānasya vā dharmaḥ/ tatraikaṃ kramavad utpādeṣu pratyayeṣv anugataṃ nāsti pravāhacittam/ kutaḥ, yad yāvad asti tasya sarvasya kṣaṇikatvād akṣaṇikasya cāsattvād bhavatāṃ darśana iti bhāvaḥ/ dvitīyaṃ kalpaṃ gṛhṇāti --- atheti/ sāṃvṛtasya pravāhasyāṃśaḥ pratyayaḥ paramārthasaṃs tasya pratyayasyaikāgratā prayatnasādhyo dharmaḥ/ dūṣayati --- sa sarvaḥ sāṃvṛtapravāhāpekṣayā sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā/ ataḥ paramārthasattārūpeṇa pratyarthaniyatatvād yadarthāvabhāsa utpannas tatra samāptatvād ekāgra eveti vikṣiptacittānupapattiḥ, yad apanayenaikāgratādhīyata iti/ upasaṃharati --- tasmād iti/