1 prastūyamānasya yogasyābhidhānāt sakalaśāstratātparyārthavyākhyānena śiṣyaḥ sukhenaiva bodhitaś ca pravartitaś ca bhavatīti/ niḥśreyasasya hetuḥ samādhir iti hi śrutismṛtītihāsapurāṇeṣu prasiddham/ nanu kiṃ sarvasaṃdarbhagato+athaśabdo+adhikārārthaḥ, tathā sati "athāto brahmajijñāsā" brahmasūtram 1.1.1 ityādāv api prasaṅga ity ata āha --- ayam iti/ nanu ---

"hiraṇyagarbho yogasya vaktā nānyaḥ purātanaḥ"

iti yogiyājñavalkyasmṛteḥ kathaṃ patañjaler yogaśāstrakartṛtvam ity āśaṅkya sūtrakāreṇānuśāsanam ity uktam/ śiṣṭasya śāsanam anuśāsanam ity arthaḥ/ yadāyam athaśabdo+adhikārārthas tadaiṣa vākyārthaḥ saṃpadyata ity āha --- yogānuśāsanaṃ śāstram adhikṛtam iti/ nanu vyutpādyamānatayā yogo+atrādhikṛto na tu śāstram ity ata āha --- veditavyam iti/ satyaṃ vyutpādyamānatayā yogaḥ prastutaḥ, sa tu tadviṣayeṇa śāstreṇa karaṇena vyutpādyaḥ/ karaṇagocaraś ca vyutpādakasya vyāpāro na karmagocara iti kartṛvyāpāravivakṣayā yogaviṣayasya śāstrasyādhikṛtatvaṃ veditavyam/ śāstravyāpāragocaratayā tu yoga evādhikṛta iti bhāvaḥ/ adhikārārthasya cāthaśabdasyānyārthaṃ nīyamānodakumbhadarśanam iva śravaṇaṃ maṅgalāyāpi kalpata iti mantavyam/ śabdasaṃdehanimittam arthasaṃdeham apanayati --- yogaḥ samādhir iti/ "yuja samādhau" dhātupāṭhaḥ 4 ity asmād vyutpannaḥ samādhyartho na tu "yujir yoge" dhātupāṭhaḥ 7 ity asmāt saṃyogārtha ity arthaḥ/ nanu samādhir api vakṣyamāṇasyāṅgino yogasyāṅgam/ na cāṅgam evāṅgīty ata āha --- sa ca sārvabhaumaḥ/ cas tvartho+aṅgād aṅginaṃ bhinatti/ bhūmayo+avasthā vakṣyamāṇā madhumatī madhupratīkā viśokā saṃskāraśeṣās tāś cittasya, tāsu sarvāsu viditaḥ sārvabhaumaś cittavṛttinirodhalakṣaṇo yogaḥ/ tadaṅgaṃ tu samādhir naivaṃbhūtaḥ/ vyutpattinimittamātrābhidhānaṃ caitad yogaḥ samādhir iti/ aṅgāṅginor abhedavivakṣāmātreṇa pravṛttinimittaṃ tu yogaśabdasya cittavṛttinirodha eveti paramārthaḥ/ vṛttayo jñānāny ātmāśrayāṇy atas tannirodho 'py ātmāśraya eveti ye paśyanti tannirāsāyāha --- cittasya dharma iti/ cittaśabdenāntaḥkaraṇaṃ buddhim upalakṣayati/ na hi kūṭasthanityā citiśaktir apariṇāminī jñānadharmā bhavitum arhati buddhis tu bhaved iti bhāvaḥ/ syād etat sārvabhaumaś ced yogo hanta bhoḥ kṣitamūḍhavikṣiptā api cittabhūmayaḥ/ asti ca parasparāpekṣayā vṛttinirodho+apy āsv iti tatrāpi yogatvaprasaṅga ity āśaṅkya heyopādeyabhūmīr upanyasyati ---