2 kṣiptam ityādi/ kṣiptaṃ sadaiva rajasā teṣu teṣu viṣayeṣu kṣipyamāṇam atyantam asthiram/ mūḍhaṃ tu tamaḥsamudrekān nidrāvṛttimat/ kṣiptād viśiṣṭaṃ vikṣiptam/ viśeṣo+asthemabahulasya kādācitkaḥ sthemā/ sā cāsyāsthemabahulatā sāṃsiddhikī vā vakṣyamāṇavyādhistyānādyantarāyajanitā vā/ ekāgram ekatānam/ niruddhasakalavṛttikaṃ saṃskāramātraśeṣaṃ cittaṃ niruddham/ tatra kṣiptamūḍhayoḥ saty api parasparāpekṣayā vṛttinirodhe pāramparyeṇāpi niḥśreyasahetubhāvābhāvāt tadupaghātakatvāc ca yogapakṣād dūrotsāritatvam iti na tayor yogtvaṃ niṣiddham/ vikṣiptasya tu kādācitkasadbhūtaviṣayasthemaśālinaḥ saṃbhāvyeta yogatvam iti niṣedhati/ tatra vikṣipte cetasi samādhiḥ kādācitkasadbhūtaviṣayasya cittasya sthemā na yogapakṣe vartate/ kasmāt/ yatas tadvipakṣavikṣepopasarjanībhūtaḥ/ vipakṣavargāntargatasya hi svarūpam eva durlabhaṃ prāg eva kāryakaraṇaṃ na khalu dahanāntargataṃ bījaṃ tricaturākṣaṇāvasthitam uptam apy aṅkurāya kalpata iti bhāvaḥ/ yadi vikṣepopasarjanībhūtaḥ samādhir na yogaḥ kas tarhīty ata āha --- yas tv ekāgre cetasīti/ bhūtam iti samāropitam arthaṃ nivartayati/ nidrāvṛttir api svālambane tamasi bhūte bhavaty ekāgrety ata uktam --- sad iti/ śobhanaṃ nitāntāvirbhūtaṃ sattvaṃ tamaḥsamudrekas tv aśobhanas tasya kleśahetutvād iti/ dyotanaṃ hi tattvajñānam āgamād vānumānād vā bhavad api parokṣarūpatayā na sākṣātkāravatīm avidyām ucchinatti dvicandradiṅmohādiṣv anucchedakatvād ata āha --- preti/ prakāro hi prakarṣaṃ dyotayan sākṣātkāraṃ sūcayati/ avidyāmūlatvād asmitādīnāṃ kleśānāṃ, vidyāyāś cāvidyocchedarūpatvād vidyodaye cāvidyādikleśasamucchedo virodhitvāt kāraṇavināśāc cety āha --- kṣiṇoti ceti/ ata eva karmarūpāṇi bandhanāni ślathayati/ karma cātrāpūrvam abhimataṃ kārye kāraṇopacārāt/ ślathayati svakāryād avasādayati/ vakṣyati hi --- "sati mūle tadvipākaḥ" yogasūtram 2.13 iti/ kiṃ ca nirodham abhumukhaṃ karoty abhimukhīkaroti/ sa ca saṃprajñātaś catuṣprakāra