40 tayā khalu bāhyāny api sūryādīni maṇḍalāni protāni/ sa hi cittasthānam/ tasyāṃ dhārayato yoginaś cittasaṃvid upajāyate/ upapattipūrvakaṃ buddhisaṃvida ākāram ādarśayati --- buddhisattvaṃ hīti/ ākāśakalpam iti vyāpitām āha/ sūryādīnāṃ prabhās tāsāṃ rūpaṃ tadākāreṇa vikalpate nānārūpā bhavati/ manaś cātra buddhir abhimataṃ na tu mahattattvam/ tasya ca suṣumnāsthasya vaikārikāhaṃkārajanmanaḥ sattvabahulatayā jyotīrūpatā vivakṣitā/ tattadviṣayagocaratayā ca vyāpitvam api siddham/ asmitākārye manasi samāpattiṃ darśayitvāsmitāsamāpatteḥ svarūpam āha --- tatheti/ śāntam apagatarajastamastaraṅgam/ anantaṃ vyāpi/ asmitāmātraṃ na punar nānāprabhārūpam/ āgamāntareṇa svamataṃ samīkaroti --- yatredam uktaṃ pañcaśikhena tam aṇuṃ duradhigamatvād ātmānam ahaṃkārāspadam anuvidyānucintyāsmītyevaṃ tāvat saṃjānīta iti/ syād etat/ nānāprabhārūpā bhavatu jyotiṣmatī katham asmitāmātrarūpā jyotiṣmatīty ata āha --- eṣā dvayīti/ vidhūtarajastamomalāsmitaiva sattvamayī jyotir iti bhāvaḥ/ dvividhāyā api jyotiṣmatyāḥ phalam āha --- yayeti //1.36//

vītarāgaviṣayaṃ vā cittam //1.37//

vītarāgaviṣayaṃ vā cittam/ vītarāgāḥ kṛṣṇadvaipāyanaprabhṛtayas teṣāṃ cittaṃ tad evālambanaṃ tenoparaktam iti //1.37//

svapnanidrājñānālambanaṃ vā //1.38//

svapnanidrājñānālambanaṃ vā/ yadā khalv ayaṃ svapne viviktavanasaṃniveśavartinīm utkīrṇām