43 hi grahītā puruṣa iti bhāvaḥ/ puruṣatvāviśeṣād anenaiva mukto+api puruṣaḥ śukaprahlādādiḥ samādhiviṣayatayā saṃgrahītavya ity āha --- tathā mukteti/ upasaṃharaṃs tatsthatadañjanatāpadaṃ vyācaṣṭe --- tad evam iti/ teṣu grahītṛgrahaṇagrāhyeṣu sthitasya dhāritasya dhyānaparipākavaśād apahatarajastamomalasya cittasattvasya yā tatsthatadañjanatā tadākāratā sā samāpattiḥ saṃprajñātalakṣaṇo yoga ucyate/ tatra ca grahītṛgrahaṇagrāhyeṣv iti sautraḥ pāṭhakramo 'rthakramavirodhān nādartavyaḥ/ evaṃ bhāṣye+api prathamaṃ bhūtasūkṣmopanyāso+apy anādaraṇīya iti sarvaṃ ramaṇīyam //1.41//

tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ //1.42//

sāmānyataḥ samāpattir uktā/ seyam avāntarabhedāc caturvidhā bhavati/ tadyathā savitarkā nirvitarkā savicārā nirvicārā ceti/ tatra savitarkāyāḥ samāpatter lakṣaṇam āha --- tatretyādi/ tāsu samāpattiṣu madhye savitarkā samāpattiḥ pratipattavyā/ kīdṛśī śabdaś cārthaś ca jñānaṃ ca teṣāṃ vikalpāḥ/ vastuto bhinnānām api śabdādīnām itaretarādhyāsād vikalpo+apy ekasmin bhedam ādarśayati bhinneṣu cābhedam/ tena śabdārthajñānavikalpaiḥ saṃkīrṇā vyāmiśrety arthaḥ/ tadyathā gaur iti śabda iti/ gaur ity upāttayor arthajñānayoḥ śabdābhedavikalpo darśitaḥ/ gaur ity artha iti/ gaur ity upāttayoḥ śabdajñānayor arthābhedavikalpaḥ/ gaur iti jñānam iti/ gaur ity upāttayoḥ śabdārthayor jñānābhedavikalpaḥ/ tad evam avinirbhāgena (avinirbhāgeṇa) vibhaktānām api śabdārthajñānānāṃ grahaṇaṃ loke dṛṣṭaṃ draṣṭavyam/ yady avibhāgena grahaṇaṃ kutas tarhi vibhāga ity ata āha --- vibhajyamānāś cānvayavyatirekābhyāṃ parīkṣakair