3 ity āha --- sa ceti/ asaṃprajñātam āha --- sarvavṛttīti/ rajastamomayī kila pramāṇādivṛttiḥ sāttvikīṃ vṛttim upādāya saṃprajñāte niruddhā/ asaṃprajñāte tu sarvāsām eva nirodha ity arthaḥ/ tad iha bhūmidvaye samāptā yā madhumatyādayo bhūmayas tāḥ sarvās tāsu viditaḥ sārvabhauma iti siddham //1.1//

yogaś cittavṛttinirodhaḥ //1.2//

dvitīyaṃ sūtram avatārayati --- tasya lakṣaṇeti/ tasyeti pūrvasūtropāttaṃ dvividhaṃ yogaṃ parāmṛśati --- yogaś cittavṛttinirodhaḥ/ nirudhyante yasmin pramāṇādivṛttayo 'vasthāviśeṣe cittasya so+avasthāviśeṣo yogaḥ/ nanu saṃprajñātasya yogasyāvyāpakatvād alakṣaṇam idam/ aniruddhā hi tatra sāttvikī cittavṛttir ity ata āha --- sarvaśabdāgrahaṇād iti/ yadi sarvacittavṛttinirodha ity ucyeta bhaved avyāpakaṃ saṃprajñātasya/ kleśakarmavipākāśayaparipanthī cittavṛttinirodhas tu tam api saṃgṛhṇāti/ tatrāpi rājasatāmasacittavṛttinirodhāt tasya ca tadbhāvād ity arthaḥ/ kutaḥ punar ekasya cittasya kṣiptādibhūmisaṃbandhaḥ kimarthaṃ caivamavasthasya cittasya vṛttayo niroddhavyā ity āśaṅkya prathamaṃ tāvad avasthāsaṃbandhe hetum upanyasyati --- cittaṃ hīti/ prakhyāśīlatvāt sattvaguṇam/ pravṛttiśīlatvād rajoguṇam/ sthitiśīlatvāt tamoguṇam/ prakhyāgrahaṇam upalakṣaṇārtham/ tenānye+api sāttvikāḥ prasādalāghavaprītyādayaḥ sūcyante/ pravṛttyā ca paritāpaśokādayā rājasāḥ/ pravṛttivirodhī tamovṛttidharmaḥ sthitiḥ/ sthitigrahaṇād gauravāvaraṇadainyādaya upalakṣyante/ etad uktaṃ bhavati --- ekam api cittaṃ triguṇanirmitatayā guṇānāṃ ca vaiṣamyeṇa parasparavimardavaicitryād vicitrapariṇāmaṃ sad anekāvastham upapadyata iti/ kṣiptādyā eva cittasya bhūmīr yathāsaṃbhavam avāntarāvasthābhedavatīr ādarśayati --- prakhyārūpaṃ hīti/ cittarūpeṇa pariṇataṃ sattvaṃ cittasattvam/ tad evaṃ prakhyārūpatayā sattvaprādhānyaṃ cittasya darśitam/ tatra citte sattvāt kiṃcid ūne rajastamasī