4 yadā mithaḥ same ca bhavatas tadaiśvaryaṃ ca viṣayāś ca śabdādayas tāny eva priyāṇi yasya tat tathoktam/ sattvaprādhānyāt khalu cittaṃ tattve praṇidhitsad api tattvasya tamasā pihitatvād aṇimādikam aiśvaryam eva tattvam abhimanyamānaṃ tat praṇidhitsati praṇidhatte ca kṣaṇam/ atha rajasā kṣipyamāṇaṃ tatrāpy alabdhasthitiṃ tatpriyamātraṃ bhavati/ śabdādiṣu punar asya svarasavāhī premā nirūḍha eva/ tad anena vikṣiptaṃ cittam uktam/ kṣiptaṃ cittaṃ darśayan mūḍham api sūcayati --- tad eva tamaseti/ yadā hi tamo rajo vijitya prasṛtaṃ tadā cittasattvāvarakatamaḥsamutsāraṇe 'śaktatvād rajasas tamaḥsthagitaṃ cittam adharmādy upagacchati/ ajñānaṃ ca viparyayajñānam/ abhāvapratyayālambanaṃ ca nidrājñānam uktam/ tataś ca mūḍhāvasthāpi sūciteti/ anaiśvaryaṃ sarvatrecchāpratīghātaḥ/ adharmādivyāptaṃ cittaṃ bhavatīty arthaḥ/ yadā tu tad eva cittasattvam āvirbhūtasattvam apagatatamaḥpaṭalaṃ sarajaskaṃ bhavati tadā dharmajñānavairāgyaiśvaryāṇy upagacchatīty āha --- prakṣīṇetyādi/ mohas tamas tad eva cāvaraṇaṃ prakarṣeṇa kṣīṇaṃ yasya tat tathoktam/ ata eva sarvato viśeṣāviśeṣaliṅgamātrāliṅgapuruṣeṣu pradyotamānam/ tathāpi na dharmāyaiśvaryāya ca kalpate pravṛttyabhāvād ity ata āha --- anuviddhaṃ rajomātrayā/ rajasaḥ pravartakatvād asti dharmādipravṛttir ity arthaḥ/ tad anena saṃprajñātasamādhisaṃpannayor madhubhūmikaprajñājyotiṣor madhyamayor yoginoś cittasattvaṃ saṃgṛhītam/ saṃpraty atikrāntabhāvanīyasya dhyāyinaś caturthasya cittāvasthām āha --- tad eva cittaṃ rajoleśān malād apetam ata eva svarūpapratiṣṭham/ abhyāsavairāgyapuṭapākaprabandhavidhūtarajastamomalasya hi buddhisattvatapanīyasya svarūpapratiṣṭhasya viṣayendriyapratyāhṛtasyānavasitādhikāratayā ca kāryakāriṇo vivekakhyātiḥ paraṃ kāryam avaśiṣyata ity āha --- sattvapuruṣānyatākhyātimātraṃ cittaṃ dharmameghadhyānopagaṃ bhavati/ dharmameghaś ca vakṣyate/ atraiva yogijanaprasiddhim āha --- tad iti/ sattvapuruṣānyatākhyātimātraṃ cittaṃ dharmameghaparyantaṃ paraṃ prasaṃkhyānam ity ācakṣate dhyāyinaḥ/ cittasāmānādhikaraṇyaṃ ca dharmadharmiṇor abhedavivakṣayā draṣṭavyam/ vivekakhyāter