5 hānahetuṃ citiśakteś copādānahetuṃ nirodhasamādhim avatārayituṃ citiśakteḥ sādhutām asādhutāṃ ca vivekakhyāter darśayati --- citiśaktir ityādi/ sukhaduḥkhamohātmakatvam aśuddhiḥ/ sukhamohāv api hi vivekinaṃ duḥkhākurutaḥ/ ato duḥkhavad dheyau/ tathā cātisundaram apy antavad dunoti/ tena tad api heyam eva vivekinaḥ/ seyam aśuddhir antaś ca citiśaktau puruṣe na sta ity uktam --- śuddhā cānantā ceti/ nanu sukhaduḥkhamohātmakaśabdādīn iyaṃ cetayamānā tadākārāpannā kathaṃ viśuddhā tadākāraparigrahaparivarjane ca kurvatī katham anantety ata uktam --- darśitaviṣayeti/ darśito viṣayaḥ śabdādir yasyai sā tathoktā/ bhaved etad evaṃ yadi buddhivac citiśaktir viṣayākāratām āpadyeta, kiṃ tu buddhir eva viṣayākāreṇa pariṇatā saty atadākārāyai citiśaktyai viṣayam ādarśayati/ tataḥ puruṣaś cetayata ity ucyate/ nanu viṣayākārāṃ buddhim anārūḍhāyāś citiśakteḥ kathaṃ viṣayavedanaṃ viṣayārohe vā kathaṃ na tadākārāpattir ity ata uktam --- apratisaṃkrameti/ pratisaṃkramaḥ saṃcāraḥ/ sa citer nāstīty arthaḥ/ sa eva kuto+asyā nāstīty ata uktam --- apariṇāminīti/ na cites trividho 'pi dharmalakṣaṇāvasthālakṣaṇaḥ pariṇāmo+asti/ yena kriyārūpeṇa pariṇatā satī buddhisaṃyogena pariṇameta citiśaktiḥ/ asaṃkrāntāyā api viṣayasaṃvedanam upapādayiṣyate/ tat siddhaṃ citiśaktiḥ śobhaneti/ vivekakhyātis tu buddhisattvātmikāśobhanety uktam --- ataś citiśakter viparīteti/ yadā ca vivekakhyātir api heyā tadā kaiva kathā vṛttyantarāṇāṃ doṣabahulānām iti bhāvaḥ/ tatas taddhetor nirodhasamādher avatāro yujyata ity āha --- atas tasyām iti/ jñānaprasādamātreṇa hi pareṇa vairāgyeṇa vivekakhyātim api niruṇaddhīty arthaḥ/ atha niruddhāśeṣavṛttiṃ cittaṃ kīdṛśam ity ata āha --- tadavastham ityādi/ sa nirodho+avasthā yasya tat tathoktam/ nirodhasya svarūpam āha --- sa nirbīja iti/ kleśasahitaḥ karmāśayo jātyāyurbhogabījaṃ tasmān nirgata iti nirbījaḥ/ asyaiva yogijanaprasiddhām anvarthasaṃjñām ādarśayati --- na tatreti/ upasaṃharati --- dvividhaḥ sa yogaś cittavṛttinirodha iti //1.2//