45 nirvitarkāyā iti/ smṛtipariśuddhāv ityādi sūtram/ śabdasaṃketaś ca śrutaṃ cānumānaṃ ca teṣāṃ jñānam eva vikalpas tasmāt smṛtis tasyāḥ pariśuddhir apagamas tasyām/ tatra ca saṃketasmṛtipariśuddhir hetuḥ/ śrutānumānasmṛtipariśuddhiś ca hetumatī/ anumānaśabdaś ca karmasādhano+anumeyavācakaḥ/ svam ivetīvakāro bhinnakramas tyaktvetipadānantaraṃ draṣṭavyaḥ/ viṣayavipratipattiṃ nirākaroti --- tasyā eketi/ ekāṃ buddhim upakramata ārabhata ity ekabuddhyupakramaḥ/ tad anena paramāṇavo nānātmāno na nirvitarkaviṣayā ity uktaṃ bhavati/ yogyatve+api teṣāṃ paramasūkṣmāṇāṃ nānābhūtānāṃ mahattvaikārthasamavetaikatvanirbhāsapratyayaviṣayatvāyogāt/ astu tarhi paramārthasatsu paramāṇuṣu sāṃvṛtaḥ pratibhāsadharmaḥ sthaulyam ity ata āha --- arthātmeti/ nāsati bādhake sthūlam anubhavasiddhaṃ śakyāpahnavam iti bhāvaḥ/ tatra ye paśyanti dvyaṇukādikrameṇa goghaṭādaya upajāyanta iti tān pratyāha --- aṇupracayeti/ aṇūnāṃ pracayaḥ sthūlarūpapariṇāmaḥ, sa ca viśiṣyate+anyasmāt pariṇāmāntarāt sa evātmā svarūpaṃ yasya sa tathoktaḥ/ gavādir bhogāyatanam/ ghaṭādir viṣayaḥ/ tac caitad ubhayam api lokyata iti lokaḥ/ nanv eṣa bhūtasūkṣmebhyo bhinno+abhinno vā syād bhinnaś cet kathaṃ tadāśrayaḥ kathaṃ ca tadākāraḥ/ na hi ghaṭaḥ paṭād anyas tadākāras tadāśrayo vā/ abhinnaś cet tadvad eva sūkṣmo+asādhāraṇaś ca syād ata āha --- sa ceti/ ayam abhiprāyaḥ --- naikāntataḥ paramāṇubhyo bhinno ghaṭādir abhinno vā, bhinnatve gavāśvavad dharmadharmibhāvānupapatteḥ/ abhinnatve dharmirūpavad eva