57 praṇavādayaḥ puruṣasūktarudramaṇḍalabrāhmaṇādayo vaidikāḥ, paurāṇikāś ca brahmapārāyaṇādayaḥ/ paramagurur bhagavān īśvaras tasmin/ yatredam uktam ---

"kāmato+akāmato vāpi yat karomi śubhāśubham/ tat sarvaṃ tvayi saṃnyastaṃ tvatprayuktaḥ karomy aham" iti/

tatphalasaṃnyāso vā phalānabhisaṃdhānena kāryakaraṇam/ yatredam uktam ---

"karmaṇy evādhikāras te mā phaleṣu kadācana/ mā karmaphalahetur bhūr mā te saṅgo+astv akarmaṇi" bhagavadgītā 2.47 //2.1//

samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca //2.2//

tasya prayojanābhidhānāya sūtram avatārayati --- sa hīti/ sūtraṃ --- samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca/ nanu kriyāyoga eva cet kleśān pratanūkaroti kṛtaṃ tarhi prasaṃkhyānenety ata āha --- pratanūkṛtān iti/ kriyāyogasya pratanūkaraṇamātre vyāpāro na tu vandhyatve kleśānāṃ prasaṃkhyānasya tu tadvandhyatve/ dagdhabījakalpān iti vandhyatvena dagdhakalamabījasārūpyam uktam/ syād etat/ prasaṃkhyānam eva cet kleśān aprasavadharmiṇaḥ kariṣyati, kṛtam eṣāṃ pratanūkaraṇenety ata āha --- teṣām iti/ kleśānām atānave hi balavadvirodhigrastā sattvapuruṣānyatākhyātir udetum eva notsahate/ prāg eva tadvandhyabhāvaṃ kartuṃ praviralīkṛteṣu tu kleśeṣu durbaleṣu tadvirodhiny api vairāgyābhyāsābhyām upajāyate/ upajātā ca tair aparāmṛṣṭānabhibhūtā naiva yāvat parāmṛśyata iti/ sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñātīndriyatayā sūkṣmo+asyā viṣaya iti sūkṣmā prajñā pratiprasavāya pravilayāya kalpiṣyate/ kutaḥ, samāptādhikārā yataḥ samāpto+adhikāraḥ kāryārambhaṇaṃ guṇānāṃ yayā hetubhūtayā sā tathokteti //2.2//