tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ //2.49//

āsanānantaraṃ tatpūrvakatāṃ prāṇāyāmasya darśayaṃs tallakṣaṇam āha --- tasmin sati śvāsapraśvāsayor gativicchedaḥ prāṇāyāmaḥ/ recakapūrakakumbhakeṣv asti śvāsapraśvāsayor gativiccheda iti prāṇāyāmasāmānyalakṣaṇam etad iti/ tathā hi --- yatra bāhyo vāyur ācamyāntardhāryate pūrake tatrāsti śvāsapraśvāsayor gativicchedaḥ/ yatrāpi kauṣṭhyo vāyur virecya bahirdhāryate recake tatrāsti śvāsapraśvāsayor gativicchedaḥ/ evaṃ kumbhake+apīti/ tad etad bhāṣyeṇocyate --- saty āsaneti //2.49//