112 iyān asya deśo viṣayaḥ prādeśavitastihastādiparimito nivātapradeśa īśīkātūlādikriyānumito bāhya evam āntaro+apy āpādatalam āmastakaṃ pipīlikāsparśasadṛśenānumitaḥ sparśena/ nimeṣakriyāvacchinnasya kālasya caturtho bhāgaḥ kṣaṇas teṣām iyattāvadhāraṇenāvacchinnaḥ/ svajānumaṇḍalaṃ pāṇinā triḥ parāmṛśya cchoṭikāvacchinnaḥ kālo mātrā tābhiḥ ṣaṭtriṃśatā mātrābhiḥ parimitaḥ prathama udghāto mṛduḥ/ sa eva dviguṇīkṛto dvitīyo madhyamaḥ/ sa eva triguṇīkṛtas tṛtīyas tīvraḥ/ tam imaṃ saṃkhyāparidṛṣṭaṃ prāṇāyāmam āha --- saṃkhyābhir iti/ svasthasya hi puṃsaḥ śvāsapraśvāsakriyāvacchinnena kālena yathoktacchoṭikākālaḥ samānaḥ/ prathamodghātakarmatāṃ nīta udghāto vijito vaśīkṛto nigṛhītaḥ/ kṣaṇānām iyattā kālo vivakṣitaḥ/ śvāsapraśvāseyattā saṃkhyeti kathaṃcid bhedaḥ/ sa khalv ayaṃ pratyaham abhyasto divasapakṣamāsādikrameṇa deśakālapracayavyāpitayā dīrghaḥ/ paramanaipuṇyasamadhigamanīyatayā ca sūkṣmo na tu mandatayā //2.50//

bāhyābhyantaraviṣayākṣepī caturthaḥ //2.51//

evaṃ trayo viśeṣā lakṣitāḥ/ caturthaṃ lakṣayati --- bāhyābhyantaraviṣayākṣepī caturthaḥ/ vyācaṣṭe --- deśakālasaṃkhyābhir iti/ ākṣipto 'bhyāsavaśīkṛtād rūpād avaropitaḥ so+api dīrghasūkṣma eva tatpūrvako bāhyābhyantaraviṣayaprāṇāyāmo deśakālasaṃkhyādarśanapūrvakaḥ/ na cāsau caturthas tṛtīya iva sakṛtprayatnād ahnāya jāyate kiṃ tv abhyasyamānas tāṃ tām avasthām āpannas tattadavasthāvijayānukrameṇa bhavatīty āha --- bhūmijayād iti/ nanūbhayor gatyabhāvaḥ stambhavṛttāv apy astīti ko+asmād asya viśeṣa ity ata āha --- tṛtīya iti/ anālocanapūrvaḥ sakṛtprayatnanirvartitas