113 tṛtīyaḥ/ caturthas tv ālocanapūrvo bahuprayatnanirvartanīya iti viśeṣaḥ/ tayoḥ pūrakarecakayor viṣayo+anālocito+ayaṃ tu deśakālasaṃkhyābhir ālocita ity arthaḥ //2.51//

tataḥ kṣīyate prakāśāvaraṇam //2.52//

prāṇāyāmasyāvāntaraprayojanam āha --- tataḥ kṣīyate prakāśāvaraṇam/ āvriyate+anena buddhisattvaprakāśa ity āvaraṇaṃ kleśaḥ pāpmā ca/ vyācaṣṭe --- prāṇāyāmān iti/ jñāyate+aneneti jñānaṃ buddhisattvaprakāśo vivekasya jñānaṃ vivekajñānam/ vivekajñānam āvṛṇotīti vivekajñānāvaraṇīyam/ bhavyageyapravacanīyādīnāṃ pāṇinisūtram 3.4.68 kartari nipātanasya pradarśanārthatvāt kopanīyarañjanīyavad atrāpi kartari kṛtyapratyayaḥ/ karmaśabdena tajjanyam apuṇyaṃ tatkāraṇaṃ kleśaṃ [ca] lakṣayati/ atraivāgaminām anumatim āha --- yat tad ācakṣata iti/ mahāmoho rāgaḥ, tadavinirbhāgavartiny avidyāpi tadgrahaṇena gṛhyate/ akāryam adharmaḥ/ nanu prāṇāyāma eva cet pāpmānaṃ kṣiṇoti kṛtaṃ tarhi tapasety ata āha --- durbalaṃ bhavatīti/ na tu sarvathā kṣīyate+atas tatprakṣayāya tapo+apekṣyata iti/ atrāpy āgaminām anumatim āha --- tathā coktam iti/

manur apy āha --- "prāṇāyamair dahed doṣān"manusmṛtiḥ 6.72 iti/

prāṇāyāmasya yogāṅgatā viṣṇupurāṇoktā ---