tataḥ paramā vaśyatendriyāṇām //2.55//

iti śrīpatañjaliviracitayogasūtreṣu dvitīyaḥ sādhanapādaḥ //2//

asyānuvādakaṃ sūtram --- tataḥ paramā vaśyatendriyāṇām/ nanu santi kim anyā aparamā indriyāṇāṃ vaśyatā yā apekṣya parameyam ucyate, addhā tā darśayati --- śabdādiṣv iti/ etad eva vivṛṇoti --- saktī rāgo vyasanam/ kayā vyupattyā (vyutpattyā), vyasyati kṣipati nirasyaty enaṃ śreyasa iti/ tadabhāvo+avyasanaṃ vaśyatā/ aparām api vaśyatām āha --- aviruddhā śrutyādyaviruddhaśabdādisevanaṃ tadviruddheṣv apravṛttiḥ, saiva nyāyyā nyāyād anapetā yataḥ/ aparām api vaśyatām āha --- śabdādisaṃprayoga iti/ śabdādiṣv indriyāṇāṃ saṃprayogaḥ svecchayā bhogyeṣu khalv ayaṃ svatantro na bhogyatantra ity arthaḥ/ aparām api vaśyatām āha --- rāgadveṣābhāve sukhaduḥkhaśūnyaṃ mādhyasthyena śabdādijñānam ity eke/ sūtrakārābhimatāṃ vaśyatāṃ paramarṣisaṃmatām āha --- cittasyaikāgryāt sahendriyair apravṛttir eva śabdādiṣv iti jaigīṣavyaḥ/ asyāḥ paramatām āha --- paramā tv iti/ tuśabdo vaśyatāntarebhyo viśinaṣṭi/ vaśyatāntarāṇi hi viṣayāśīviṣasaṃprayogaśālitayā kleśaviṣasaṃparkaśaṅkāṃ nāpakrāmanti/ na hi viṣavidyāvitprakṛṣṭo+api vaśīkṛtabhujaṃgamo bhujaṃgamam aṅke nidhāya svapiti viśrabdhaḥ/ iyaṃ tu vaśyatā vidūrīkṛtanikhilaviṣayavyatiṣaṅgā 116 nirāśaṅkatayā paramety ucyate/ netarendriyajayavad iti/ yathā yatamānasaṃjñāyām ekendriyajaye+apīndriyāntarajayāya prayatnāntaram apekṣante na caivaṃ cittanirodhe bāhyendriyanirodhāya prayatnāntarāpekṣety arthaḥ //2.55//

kriyāyogaṃ jagau kleśān vipākān karmaṇām iha/ tadduḥkhatvaṃ tathā vyūhān pāde yogasya pañcakam // iti//1//

iti śrīvācaspatimiśraviracitāyāṃ pātañjalayogasūtrabhāṣyavyākhyāyāṃ dvitīyaḥ sādhanapādaḥ //2//