59 prasuptakleśā na yāvat tadavadhikālaṃ prāpnuvanti/ tatprāptau tu punarāvṛttāḥ santaḥ kleśās teṣu teṣu viṣayeṣu saṃmukhībhavanti/ śaktimātreṇa pratiṣṭhā yeṣāṃ te tathoktāḥ/ tad anenotpattiśaktir uktā/ bījabhāvopagama iti ca kāryaśaktir iti/ nanu vivekakhyātimato+api kleśāḥ kasmān na prasuptā ity ata āha --- prasaṃkhyānavata iti/ caramadeho na tasya dehāntaram utpatsyate yadapekṣayāsya dehaḥ pūrva ity arthaḥ/ nānyatra videhādiṣv ity arthaḥ/ nanu sato nātyantavināśa iti kim iti tadīyayogarddhibalena viṣayasaṃmukhībhāve na kleśāḥ prabudhyanta ity ata āha --- satām iti/ santu kleśā dagdhas tv eṣāṃ prasaṃkhyānāgninā bījabhāva ity arthaḥ/ kleśapratipakṣaḥ kriyāyogas tasya bhāvanam anuṣṭhānaṃ tenopahatās tanavaḥ/ athavā samyagjñānam avidyāyāḥ pratipakṣo bhedadarśanam asmitāyā mādhyasthyaṃ rāgadveṣayor anubandhabuddhinivṛttir abhiniveśasyeti/ vicchittim āha --- tatheti/ kleśānām anyatamena samudācaratābhibhavād vātyantaviṣayasevayā vā vicchidya vicchidya tena tenātmanā samudācaranty āvirbhavanti vājīkaraṇādyupayogena vābhibhāvakadaurbalyena veti/ vīpsayā vicchedasamudācārayoḥ paunaḥpunyaṃ darśayatā yathoktāt prasuptād bheda uktaḥ/ rāgeṇa vā samudācaratā vijātīyaḥ krodho+abhibhūyate sajātīyena vā viṣayāntaravartinā rāgeṇaiva viṣayāntaravartī rāgo+abhibhūyata ity āha --- rāgeti/ bhaviṣyadvṛttes trayī gatir yathāyogaṃ veditavyety āha ---