65 mārakavastudarśanād vepamānaḥ kampaviśeṣād anumitamaraṇapratyāsattis tato bibhyad upalabhyate/ duḥkhād duḥkhahetoś ca bhayaṃ dṛṣṭam/ na cāsmiñ janmany anena maraṇam anubhūtam anumitaṃ śrutaṃ vā, prāg evāsya duḥkhatvaṃ taddhetutvaṃ vāvagamyeta, tasmāt tasya tathābhūtasya smṛtiḥ pariśiṣyate/ na ceyaṃ saṃskārād ṛte/ na cāyaṃ saṃskāro+anubhavaṃ vinā/ na cāsmiñ janmany anubhava iti prāgbhavīyaḥ pariśiṣyata ity āsīt pūrvajanmasaṃbandha iti/ tathāpadaṃ yathāpadam ākāṅkṣatīty arthaprāpte yathāpade sati yādṛśo vākyārtho bhavati tādṛśaṃ darśayati --- yathā cāyam iti/ atyantamūḍheṣu mandatamacaitanyeṣu/ vidvattāṃ darśayati --- vijñātapūrvāparāntasya/ antaḥ koṭiḥ/ puruṣasya hi pūrvā koṭiḥ saṃsāra uttarā ca kaivalyaṃ saiva vijñātā śrutānumānābhyāṃ yena sa tathoktaḥ/ so+ayaṃ maraṇatrāsa ā kṛmer ā ca viduṣo rūḍhaḥ prasiddha iti/ nanv aviduṣo bhavatu maraṇatrāso viduṣas tu na saṃbhavati vidyayonmūlitatvāt/ anunmūlane vā syād atyantasattvam ity āśayavān pṛcchati --- kasmād iti/ uttaram āha --- samānā hīti/ na saṃprajñātavān vidvān api tu śrutānumitaviveka iti bhāvaḥ //2.9//

te pratiprasavaheyāḥ sūkṣmāḥ //2.10//

tad evaṃ kleśā lakṣitās teṣāṃ ca heyānāṃ prasuptatanuvicchinnodārarūpatayā catasro+avasthā darśitāḥ/ kasmāt punaḥ pañcamī kleśāvasthā dagdhabījabhāvatayā sūkṣmā na sūtrakāreṇa kathitety ata āha --- te pratiprasavaheyāḥ sūkṣmāḥ/ yat kila puruṣaprayatnagocaras tad upadiśyate/ na ca sūkṣmāvasthāhānaṃ prayatnagocaraḥ kiṃ tu pratiprasavena kāryasya cittasyāsmitālakṣaṇakāraṇabhāvāpattyā hātavyeti/ vyācaṣṭe --- ta iti/ sugamam //2.10//

dhyānaheyās tadvṛttayaḥ //2.11//

atha kriyāyogatanūkṛtānāṃ kleśānāṃ kiṃviṣayāt puruṣaprayatnād dhānam ity ata āha --- sthitānāṃ tu bījabhāvopagatānām iti vandhyebhyo vyavacchinatti/ sūtraṃ paṭhati ---