66 dhyānaheyās tadvṛttayaḥ/ vyācaṣṭe --- kleśānām iti/ kriyāyogatanūkṛtā api hi pratiprasavahetubhāvena kāryataḥ svarūpataś ca śakyā ucchettum iti sthūlā uktāḥ/ puruṣaprayatnasya prasaṃkhyānagocarasyāvadhim āha --- yāvad iti/ sūkṣmīkṛtā iti vivṛṇoti --- dagdheti/ atraiva dṛṣṭāntam āha --- yathā vastrāṇām iti/ yatnena kṣālanādinopāyena kṣārasaṃyogādinā/ sthūlasūkṣmamātratayā dṛṣṭāntadārṣṭāntikayoḥ sāmyaṃ na punaḥ prayatnāpaneyatayā pratiprasavaheyeṣu tadasaṃbhavāt/ svalpaḥ pratipakṣa ucchedahetur yāsāṃ tās tathoktāḥ/ mahān pratipakṣa ucchedahetur yāsāṃ tās tathoktāḥ/ pratiprasavasya cādhastāt prasaṃkhyānam ity avaratayā svalpatvam uktam //2.11//

kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ //2.12//

syād etaj jātyāyurbhogahetavaḥ puruṣaṃ kliśnantaḥ kleśāḥ karmāśayaś ca tathā, na tv avidyādayas tat katham avidyādayaḥ kleśā ity ata āha --- kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ/ kleśā mūlaṃ yasyotpāde ca kāryakaraṇe ca sa tathoktaḥ/ etad uktaṃ bhavati --- avidyādimūlo hi karmāśayo jātyāyurbhogahetur ity avidyādayo 'pi taddhetavo+ataḥ kleśā iti/ vyācaṣṭe --- tatreti/ āśerate sāṃsārikāḥ puruṣā asminn ity āśayaḥ karmaṇām āśayo dharmādharmau/ kāmāt kāmyakarmapravṛttau svargādihetur dharmo bhavati/ evaṃ lobhāt paradravyāpahārādāv adharmaḥ/ mohād adharme hiṃsādau dharmabuddheḥ pravartamānasyādharma eva/ na tv asti mohajo dharmaḥ/ asti krodhajo dharmaḥ/ tadyathā dhruvasya janakāpamānajanmanaḥ krodhāt tajjigīṣayā cittena karmāśayena puṇyenāntarikṣalokavāsinām uparisthānam/ adharmas tu krodhajo brahmavadhādijanmā prasiddha