67 eva bhūtānām/ tasya dvaividhyam āha --- sa dṛṣṭajanmeti/ dṛṣṭajanmavedanīyam āha --- tīvrasaṃvegeneti/ yathāsaṃkhyaṃ dṛṣṭāntāv āha --- yathā nandīśvara iti/ tatra nārakāṇām iti/ yena karmāśayena kumbhīpākādayo narakabhedāḥ prāpyante tatkāriṇo nārakās teṣāṃ nāsti dṛṣṭajanmavedanīyaḥ karmāśayaḥ/ na hi manuṣyaśarīreṇa tatpariṇāmabhedena vā sā tādṛśī vatsarasahasrādinirantaropabhogyā vedanā saṃbhavatīti/ śeṣaṃ sugamam //2.12//

sati mūle tadvipāko jātyāyurbhogāḥ //2.13//

syād etad avidyāmūlatve karmāśayasya vidyotpāde saty avidyāvināśān mā nāma karmāśayāntaraṃ caiṣīt/ prācāṃ tu karmāśayānām anādibhavaparamparāsaṃcitānām asaṃkhyātānām aniyatavipākakālānāṃ bhogena kṣapayitum aśakyatvād aśakyocchedaḥ saṃsāraḥ syād ity ata āha --- sati mūle tadvipāko jātyāyurbhogāḥ/ etad uktaṃ bhavati --- sukhaduḥkhaphalo hi karmāśayas tādarthyena tannāntarīyakatayā janmāyuṣī api prasūte/ sukhaduḥkhe ca rāgadveṣānuṣakte tadavinirbhāgavartinī tadabhāve na bhavataḥ/ na cāsti saṃbhavo na ca tatra yas tuṣyati vodvijate vā tac ca tasya sukhaṃ vā duḥkhaṃ veti/ tad iyam ātmabhūmiḥ kleśasalilāvasiktā karmaphalaprasavakṣetram ity asti kleśānāṃ phalopajanane+api karmāśayasahakāriteti kleśasamucchede sahakārivaikalyāt sann apy ananto+apy aniyatavipākakālo+api prasaṃkhyānadagdhabījabhāvo na phalāya kalpata iti/ uktam arthaṃ bhāṣyam eva dyotayati