71 iti mantavyam/ atraiva bhagavān āmnāyam udāharati --- yatredam iti/ dve dve ha vai karmaṇī kṛṣṇakṛṣṇaśukle apahantīti saṃbandhaḥ/ vīpsayā bhūyiṣṭhatā sūcitā/ kasyety ata āha --- pāpakasya puṃsaḥ/ ko+asāv apahantīty ata āha --- eko rāśiḥ puṇyakṛtaḥ/ samūhasya samūhisādhyatvāt/ tad anena śuklaḥ karmāśayas tṛtīya uktaḥ/ etad uktaṃ bhavati --- īdṛśo nāmāyaṃ parapīḍādirahitasādhanasādhyaḥ śuklaḥ karmāśayo yad eko+api san kṛṣṇān kṛṣṇaśuklāṃś cātyantavirodhinaḥ karmāśayān bhūyaso+apy apahanti/ tat tasmād icchasveti cchāndasatvād ātmanepadam/ śeṣaṃ sugamam/ atra ca śuklakarmodayasyaiva sa ko+api mahimā yata itareṣām abhāvo na tu svādhyāyādijanmano duḥkhāt/ na hi duḥkhamātravirodhyadharmo+api tu svakāryaduḥkhavirodhī/ na ca svādhyāyādijanyaṃ duḥkhaṃ tasya kāryaṃ tatkāryatve svādhyāyādividhānānarthakyāt tadbalād eva tadutpatteḥ/ anutpattau vā kumbhīpākādy api vidhīyeta/ avidhāne tu tadanutpatter iti sarvaṃ caturasram/ dvitīyāṃ gatiṃ vibhajate --- pradhāne karmaṇi jyotiṣṭomādike tadaṅgasya paśuhiṃsāder āvāpagamanam/ dve khalu hiṃsādeḥ kārye --- pradhānāṅgatvena vidhānāt tadupakāraḥ, "na hiṃsyāt sarvā bhūtāni" mahābhāratam śāntiparva 278.5 iti hiṃsāyāḥ pratiṣiddhatvād anarthaś ca/ tatra pradhānāṅgatvenānuṣṭhānād apradhānataivety ato na drāg ity eva pradhānanirapekṣā satī svaphalam anarthaṃ prasotum arhati, kiṃ tv ārabdhavipāke pradhāne sāhāyakam ācarantī vyavatiṣṭhate/ pradhānasāhāyakam ācarantyāś ca svakārye bījamātratayāvasthānaṃ pradhāne karmaṇy āvāpagamanam/ yatredam uktaṃ pañcaśikhena svalpaḥ saṃkaro jyotiṣṭomādijanmanaḥ pradhānāpūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ śakyo hi kiyatā prāyaścittena parihartum/ atha pramādataḥ prāyaścittam api nācaritaṃ pradhānakarmavipākasamaye ca vipacyeta tathāpi yāvan tam asāv anarthaṃ prasūte tāvān sapratyavamarṣo mṛṣyante hi puṇyasaṃbhāropanītasukhasudhāmahāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām/ ataḥ kuśalasya sumahataḥ puṇyasya nāpakarṣāya