70 manuṣyajanmanas tīvrasaṃvegādhimātropāyajanmā puṇyabheda āyurbhogahetutvād dvipākaḥ (dvivipākaḥ) nahuṣasya tu pārṣṇiprahāravirodhināgastyasyendrapadaprāptihetunaiva karmaṇāyuṣo vihitatvād apuṇyabhedo bhogamātrahetuḥ/ nanu yathaikabhavikaḥ karmāśayas tathā kiṃ kleśavāsanā bhogānukūlāś ca karmavipākānubhavavāsanās tathā ca manuṣyas tiryagyonim āpanno na tajjātīyocitaṃ bhuñjītety ata āha --- kleśeti/ saṃmūrchitam ekalolībhāvam āpannam/ dharmādharmābhyāṃ vyavacchettuṃ vāsanāyāḥ svarūpam āha --- ye saṃskārā iti/ autsargikam ekabhavikatvaṃ kvacid apavadituṃ bhūmikām āracayati --- yas tv asāv iti/ tuśabdena vāsanāto vyavacchinatti/ dṛṣṭajanmavedanīyasya niyatavipākasyaivāyam ekabhavikatvaniyamo na tv adṛṣṭajanmavedanīyasya/ kiṃbhūtasyāniyatavipākasyeti/ hetuṃ pṛcchati --- kasmād iti/ hetum āha --- yo hīti/ ekāṃ tāvad gatim āha --- kṛtasyeti/ dvitīyām āha --- pradhāneti/ tṛtīyām āha --- niyateti/ tatra prathamāṃ vibhajate --- tatra kṛtasyeti/ saṃnyāsikarmabhyo+aśuklākṛṣṇebhyo+anyāni trīṇy eva karmāṇi kṛṣṇakṛṣṇaśuklaśuklāni/ tad iha tapaḥsvādhyāyādisādhyaḥ śuklaḥ karmāśaya udita evādattaphalasya kṛṣṇasya nāśako+aviśeṣāc ca śabalasyāpi kṛṣṇabhāgayogād