72 prakṣayāya paryāptaḥ/ pṛcchati --- kasmāt/ puṇyavata uttaraṃ ---kuśalaṃ hi me bahv anyad asti pradhānakarma parikaratayā vyavasthitaṃ dīkṣaṇīyādidakṣiṇāntam/ yatrāyaṃ saṃkaraḥ svalpaḥ svarge+apy asya phale saṃkīrṇapuṇyalabdhajanmanaḥ svargāt sarvathā duḥkhenāparāmṛṣṭād apakarṣam alpam alpaduḥkhasaṃbhedaṃ kariṣyatīti/ tṛtīyāṃ gatiṃ vibhajate --- niyateti/ balīyastveneha prādhānyam abhimataṃ na tv aṅgitayā/ balīyastvaṃ ca niyatavipākatvenānyadānavakāśatvāt/ aniyatavipākasya tu durbalatvam anyadā sāvakāśatvāt/ ciram avasthānaṃ bījabhāvamātreṇa na punaḥ pradhānopakāritayā tasya svatantratvāt/ nanu prāyaṇenaikadaiva karmāśayo+abhivyajyata ity uktam idānīṃ ca cirāvasthānam ucyate tat kathaṃ paraṃ pūrveṇa na virudhyata ity āśayavān pṛcchati --- katham iti/ uttaram --- adṛṣṭeti/ jātyabhiprāyam ekavacanam/ taditarasya gatim uktām avadhārayati --- yat tv adṛṣṭeti/ śeṣaṃ sugamam //2.13//

te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt //2.14//

uktaṃ kleśamūlatvaṃ karmaṇām/ karmamūlatvaṃ ca vipākānām atha vipākāḥ kasya mūlaṃ yenāmī tyaktavyā ity ata āha --- te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt/ vyācaṣṭe --- te janmāyurbhogā iti/ yady api janmāyuṣor eva hlādaparitāpapūrvabhāvitayā tatphalatvaṃ na tu bhogasya