73 hlādaparitāpodayānantarabhāvinas tadanubhavātmanas tathāpy anubhāvyatayā bhogyatayā bhogakarmatāmātreṇa bhogaphalatvam iti mantavyam/ nanv apuṇyahetukā jātyāyurbhogāḥ paritāpaphalā bhavantu heyāḥ pratikūlavedanīyatvāt/ kasmāt punaḥ puṇyahetavas tyajyante sukhaphalā anukūlavedanīyatvāt/ na caiṣāṃ pratyātmavedanīyānukūlatā śakyā sahasreṇāpy anumānāgamair apākartum/ na ca hlādaparitāpau parasparāvinābhūtau yato hlāda upādīyamāne paritāpe+apy avarjanīyatayāpatet/ tayor bhinnahetukatvād bhinnarūpatvāc cety ata āha --- yathā cedam iti //2.14//

pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //2.15//

yady api na pṛthagjanaiḥ pratikūlātmatayā viṣayasukhakāle saṃvedyate duḥkhaṃ tathāpi saṃvedyate yogibhir iti praśnapūrvakaṃ tadupapādanāya sūtram avatārayati --- kathaṃ, tadupapadyata (tadupapādyata) iti/ pariṇāmetyādisūtram/ pariṇāmaś ca tāpaś ca saṃskāraś caitāny eva duḥkhāni tair iti/ pariṇāmaduḥkhatayā viṣayasukhasya duḥkhatām āha --- sarvasyāyam iti/ na khalu sukhaṃ rāgānuvedham antareṇa saṃbhavati/ na hy asti saṃbhavo na tatra tuṣyati tac ca tasya sukham iti/ rāgasya ca pravṛttihetutvāt pravṛtteś ca puṇyāpuṇyopacayahetutvāt tatrāsti rāgajaḥ karmāśayo+asato 'nupajananāt/ tadā (tathā) ca sukhaṃ bhuñjānas tatra sakto 'pi vicchinnāvasthena dveṣeṇa dveṣṭi duḥkhasādhanāni, tāni parihartum aśakto muhyati ceti dveṣamohakṛto+apy asti karmāśayaḥ/ dveṣavan mohasyāpi viparyayāparanāmnaḥ karmāśayahetutvam aviruddham/ nanu kathaṃ rakto dveṣṭi muhyati vā rāgasamaye dveṣamohayor adarśanād ity ata āha --- tathā coktaṃ vicchinnāvasthān kleśān upapādayadbhir asmābhiḥ/ tad anena vāṅmanasapravṛttijanmanī puṇyāpuṇye darśite/ rāgādijanmanaḥ kartavyam idam iti mānasasya saṃkalpasya sābhilāṣatvena vācanikatvasyāpy aviśeṣāt/