78 vyavacchinne/ tatropapattim āha --- duḥkham atītam iti/ nanu vartamānam upabhujyamānaṃ na bhogenātivāhitam iti kasmān na heyam ity ata āha --- vartamānaṃ ceti/ sugamam //2.16//

draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ //2.17//

heyam uktaṃ tasya nidānam ucyate --- draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ/ draṣṭuḥ svarūpam āha --- draṣṭeti/ citicchāyāpattir eva buddher buddhipratisaṃveditvam udāsīnasyāpi puṃsaḥ/ nanv etāvatāpi buddhir evānena dṛśyeta, na dṛśyerañ śabdādayo+atyantavyavahitā ity ata āha --- dṛśyā buddhisattveti/ indriyapraṇālikayā buddhau śabdādyākāreṇa pariṇatāyāṃ dṛśyāyāṃ bhavanti śabdādayo+api dharmā dṛśyā ity arthaḥ/ nanu tadākārāpattyā buddhiḥ śabdādyākārā bhavatu puṃsas tu buddhisaṃbandhe+abhyupagamyamāne pariṇāmitvam asaṃbandhe vā kathaṃ teṣāṃ buddhisattvopārūḍhānām api śabdādīnāṃ dṛśyatvam/ na hi dṛśināsaṃspṛṣṭaṃ dṛśyaṃ dṛṣṭam ity ata āha --- tad etad dṛśyam iti/ prapañcitam idam asmābhiḥ prathamapāda eva yathā cityāsaṃpṛktam api buddhisattvam atyantasvacchatayā citibimbodgrāhitayā samāpannacaitanyam iva śabdādy anubhavatīti/ ata eva ca śabdādyākārapariṇatabuddhisattvopanītāñ śabdādīn bhuñjānaḥ svāmī bhavati draṣṭā tādṛśaṃ cāsya buddhisattvaṃ svaṃ bhavati/ tad etad buddhisattvaṃ śabdādyākāravad dṛśyam ayaskāntamaṇikalpaṃ puruṣasya svaṃ bhavati dṛśirūpasya svāminaḥ/ kasmāt, anubhavakarmaviṣayatām āpannaṃ yataḥ/ anubhavo bhogaḥ puruṣasya karma kriyā tadviṣayatāṃ bhujyamānatām āpannaṃ yasmād ataḥ svaṃ bhavati/ nanu svayaṃprakāśaṃ buddhisattvaṃ katham anubhavaviṣaya ity ata āha --- anyasvarūpeṇeti/ yadi hi caitanyarūpaṃ vastuto