80 syād etat/ guṇasaṃyogas tāpahetur ity ucyamāne guṇānāṃ tāpakatvam abhyupetam/ na ca tapikriyāyā asty āder iva kartṛstho bhāvo yena tapyam anyan nāpekṣeta/ na cāsyās tapyatayā puruṣaḥ karma tasyāpariṇāmitayā kriyājanitaphalaśālitvāyogāt/ tasmāt tapes tapyavyāptasya tannivṛttau nivṛttim avagacchāmo jvalanaviraheṇeva dhūmābhāvam ity ata āha --- atrāpi tāpakasyeti/ guṇānām eva tapyatāpakabhāvas tatra mṛdutvāt pādatalavat sattvaṃ tapyaṃ rajas tu tīvratayā tāpakam/ pṛcchati --- kasmāt sattvam eva tapyaṃ na tu puruṣaḥ/ uttaram --- tapikriyāyā iti/ tat kim idānīṃ puruṣo na tapyate/ tathā cācetanasyāstu sattvasya tāpaḥ kiṃ naś chinnam ity ata āha --- darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo+apy anutapyata iti/ darśitaviṣayatvam anutāpahetus tac ca prāg vyākhyātam //2.17//

prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam //2.18//

prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam/ vyācaṣṭe --- prakāśeti/ sattvasya hi bhāgaḥ prakāśas tāmasena bhāgena dainyena vā rājasena vā duḥkhenānurajyate/ evaṃ rājasādiṣv api draṣṭavyam/ tad idam uktam --- parasparoparaktapravibhāgā iti/ puruṣeṇa saha saṃyogaviyogadharmāṇaḥ/ yathāmnāyate ---

"ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ/ ajo hy eko juṣamāṇo+anuśete jahāty enāṃ bhuktabhogām ajo+anyaḥ" taittirīyāraṇyakam 6.10 iti//

itaretaropāśrayeṇopārjitā mūrtiḥ pṛthivyādirūpā yais te tathoktāḥ/ syād etat sattvena śāntapratyaye janayitavye rajastamasor api sattvāṅgatvena tatra hetubhāvād asti sāmarthyam iti yadāpi ca rajastamasor aṅgitvaṃ tadāpi śānta eva pratyaya