81 udīyeta na ghoro mūḍho vā sattvaprādhānya ivety ata āha --- parasparāṅgāṅgitve+apy asaṃbhinnaśaktipravibhāgāḥ/ bhavatu śānte pratyaye janayitavye rajastamasor aṅgabhāvas tathāpi naiṣāṃ śaktayaḥ saṃkīryante kāryāsaṃkaronneyo hi śaktīnām asaṃkaraḥ/ asaṃkīrṇena ca samudācaratā rūpeṇa śāntaghoramūḍharūpāṇi kāryāṇi dṛśyanta iti siddhaṃ śaktīnām asaṃbheda iti/ syād etat/ asaṃbhedaś cec chaktīnāṃ na saṃbhūyakāritvaṃ guṇānām/ na jātu bhinnaśaktīnāṃ saṃbhūyakāritvaṃ dṛṣṭam/ na hi tantumṛtpiṇḍavīraṇādīni ghaṭādīn saṃbhūya kurvata ity ata āha --- tulyajātīyātulyajātīyaśaktibhedānupātinaḥ/ yady api tulyajātīya upādānaśaktir nānyatra sahakāriśaktis tv atulyajātīye/ paṭe tu janayitavye na vīraṇānām asti sahakāriśaktir apīti na tais tantūnāṃ saṃbhūyakāriteti bhāvaḥ/ tulyajātīyātulyajātīyeṣu śakyeṣu ye śaktibhedās tān anupatituṃ śīlaṃ yeṣāṃ te tathoktāḥ/ pradhānavelāyām iti/ divyaśarīre janayitavye sattvaguṇaḥ pradhānam/ aṅge rajastamasī/ evaṃ manuṣyaśarīre janayitavye rajaḥ pradhānam aṅge sattvatamasī/ evaṃ tiryakśarīre janayitavye tamaḥ pradhānam aṅge sattvarajasī/ tenaite guṇāḥ pradhānatvavelāyām upadarśitasaṃnidhānāḥ kāryopajananaṃ pratyudbhūtavṛttaya ity arthaḥ/ pradhānaśabdaś ca bhāvapradhānaḥ/ yathā "dvyekayor dvivacanaikavacane" pāṇinisūtram 1.4.22 ity atra dvitvaikatvayor iti/ anyathā dvyekeṣv iti syāt/ nanu tadā pradhānam udbhūtatayā śakyam astīti vaktum anudbhūtānāṃ tu tadaṅgānāṃ sadbhāve kiṃ pramāṇam ity ata āha --- guṇatve+api ceti/ yady api nodbhūtās tathāpi guṇānām avivekitvāt saṃbhūyakāritvāc ca vyāpāramātreṇa sahakāritayā pradhāne+antarṇītaṃ sad anumitam astitvaṃ yeṣāṃ te tathoktāḥ/ nanu santu guṇāḥ saṃbhūyakāriṇaḥ samarthāḥ kasmāt punaḥ kurvanti na hi samartham ity eva kāryaṃ janayati/ mā bhūd asya kāryopajananaṃ prati virāma ity ata āha --- puruṣārthakartavyatayeti/ tato nirvartitanikhilapuruṣārthānāṃ guṇānāṃ uparamaḥ kāryānārambhaṇam ity uktaṃ bhavati/ nanu puruṣasyānupakurvataḥ kathaṃ puruṣārthena prayujyata ity ata āha --- saṃnidhimātreti/ nanu dharmādharmalakṣaṇam eva nimittaṃ prayojakaṃ