82 guṇānāṃ tat kim ucyate puruṣārthaprayuktā ity ata āha --- pratyayam antareṇeti/ ekatamasya sattvasya rajasas tamaso vā pradhānasya svakārye pravṛttasya vṛttim itare pratyayaṃ nimittaṃ dharmādikaṃ vinaivānuvartamānāḥ/ yathā ca vakṣyati --- "nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat" yogasūtram 4.3 iti/ ete guṇāḥ pradhānaśabdavācyā bhavantīti saṃbandhaḥ/ pradhīyata ādhīyate viśvaṃ kāryam ebhir iti vyutpattyaitad dṛśyam ucyate/ tad evaṃ guṇānāṃ śīlam abhidhāya tasya kāryam āha --- tad etad iti/ satkāryavādasiddhau yad yadātmakaṃ tat tena rūpeṇa pariṇamata iti bhūtendriyātmakatvaṃ dīpayati --- bhūtabhāvenetyādinā/ bhogāpavargārtham iti sūtrāvayavam avatārayati --- tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartate/ bhogaṃ vivṛṇoti --- tatreti/ sukhaduḥkhe hi triguṇāyā buddheḥ svarūpe tasyās tathātvena pariṇāmāt tathāpi guṇagatatayāvadhāraṇe na bhoga ity ata āha --- avibhāgāpannam iti/ etac cāsakṛd vivecitam/ apavargaṃ vivṛṇoti --- bhoktur iti/ apavṛjyate+anenety apavargaḥ/ prayojanāntarasyābhāvam āha --- dvayor iti/ tathā coktaṃ pañcaśikhena, --- ayaṃ tu khalv iti/ nanu vastuto bhogāpavargau buddhikṛtau buddhivartinau ca kathaṃ tadakāraṇe tadandhikaraṇe ca puruṣe vyapadiśyete ity ata āha --- tāv etāv iti/ bhoktṛtvaṃ ca puruṣasyopapāditam agre