83 ca vakṣyate/ paramārthatas tu --- buddher eva puruṣārthāparisamāptir iti/ etena bhogāpavargayoḥ puruṣasaṃbandhitvakathanamārgeṇa grahaṇādayo+api puruṣasaṃbandhino veditavyāḥ/ tatra svarūpamātreṇārthajñānaṃ grahaṇaṃ, tatra smṛtir dhāraṇaṃ, tadgatānāṃ viśeṣāṇām ūhanam ūhaḥ, samāropitānāṃ ca yuktyāpanayo+apohaḥ/ tābhyām evohāpohābhyāṃ tadavadhāraṇaṃ tattvajñānam/ tattvāvadhāraṇapūrvaṃ hānopādānajñānam abhiniveśaḥ //2.18//

viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi //2.19//

dṛśyānāṃ guṇānāṃ svarūpabhedāvadhāraṇārtham idam ārabhyate --- viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi/ yeṣām aviśeṣāṇāṃ śāntaghoramūḍhalakṣaṇaviśeṣarahitānāṃ ye viśeṣā vikārā eva na tu tattvāntaraprakṛtayas teṣāṃ tān āha --- tatrākāśeti/ utpādakramānurūpa evopanyāsakramaḥ/ asmitālakṣaṇasyāviśeṣasya sattvapradhānasya buddhīndriyāṇi viśeṣāḥ/ rājasasya karmendiyāṇi/ manas tūbhayātmakam ubhayapradhānasyeti mantavyam/ atra ca pañcatanmātrāṇi buddhikāraṇakāny aviśeṣatvād asmitāvad iti/ vikārahetutvaṃ cāviśeṣatvaṃ tanmātreṣu cāsmitāyāṃ cāviśiṣṭam/ saṃkalayya viśeṣān parigaṇayati --- guṇānām eṣa iti/ aviśeṣān api gaṇayati --- ṣaḍ iti/ saṃkalayyodāharati --- tadyatheti/ viśiṣṭaṃ hy aparaṃ pareṇeti gandha ātmanā pañcalakṣaṇo rasa ātmanā caturlakṣaṇo rūpam ātmanā trilakṣaṇaṃ