85 kāryam utpadyeteti bhāvaḥ/ pratisargam uktam upasaṃharati --- eṣa teṣām iti/ eṣa ity anantaroktāt pūrvasya parāmarśaḥ/ liṅgamātrādyavasthāḥ puruṣārthakṛtatvād anityā aliṅgāvasthā tu puruṣārthenākṛtatvān nityety atra hetum āha --- aliṅgāvasthāyām iti/ kasmāt punar na puruṣārtho hetur ity ata āha --- nāliṅgāvasthāyām iti/ bhavatinā viṣayeṇa viṣayijñānam upalakṣayati/ etad uktaṃ bhavati --- evaṃ hi puruṣārthatā kāraṇam aliṅgāvasthāyāṃ jñāyeta/ yady aliṅgāvasthā śabdādyupabhogaṃ vā sattvapuruṣānyatākhyātiṃ vā puruṣārthaṃ nirvartayet tannirvartane hi na sāmyāvasthā syāt/ tasmāt puruṣārthakāraṇatvam asyāṃ na jñāyata iti nāsyāḥ puruṣārthatā hetuḥ/ upasaṃharati --- nāsāv iti/ itis tasmādarthe/ anityām avasthām āha --- trayāṇāṃ liṅgamātrāviśeṣaviśeṣāṇām iti/ parvasvarūpaṃ darśayitvā guṇasvarūpam āha --- guṇās tv iti/ nidarśanam āha --- yathā devadatta iti/ yatrātyantabhinnānāṃ gavām upacayāpacayau devadattopacayāpacayahetū tatra kaiva kathā guṇebhyo bhinnābhinnānāṃ vyaktīnām upajanāpāyayor ity arthaḥ/ nanu sargakramaḥ kim aniyato nety āha --- liṅgamātram iti/ na khalu nyagrodhadhānā ahnāyaiva nyagrodhaśākhinaṃ sāndraśādvaladalajaṭilaśākhākāṇḍanipītamārtaṇḍacaṇḍātapamaṇḍalam