87 kadācid eva tadākāratāṃ dadhatī pariṇāminīti/ prayogaś ca bhavati --- buddhiḥ pariṇāminī jñātājñātaviṣayatvāc chrotrādivad iti/ tadvaidharmyaṃ puruṣasya tadviparītād dhetoḥ sidhyatīty āha --- sadeti/ syād etat/ sadājñātaviṣayaś cet puruṣo na tarhi kevalī syād ity āśayavān pṛcchati --- kasmād iti/ uttaram --- na hi buddhiś ca nāmeti/ buddhyagrahaṇayor asti sahasaṃbhavo nirodhāvasthāyām ata ukta virodhasūcanāya puruṣaviṣayaś ceti/ tenādyaś cakāro buddhiṃ viṣayatvena samuccinoti/ pariśiṣṭau tu virodhadyotakau cakārāv iti/ prayogas tu puruṣo+apariṇāmī sadāsaṃprajñātavyutthānāvasthayor jñātaviṣayatvāt/ yas tu pariṇāmī nāsau sadājñātaviṣayo yathā śrotrādir iti vyatirekī hetuḥ/ aparam api vaidharmyam āha --- kiṃ ca parārtheti/ buddhiḥ khalu kleśakarmavāsanādibhir viṣayendriyādibhiś ca saṃhatya puruṣārtham abhinirvartayantī parārthā/ prayogaś ca parārthā buddhiḥ saṃhatyakāritvāc chayanāsanābhyaṅgavad iti/ puruṣas tu na tathety āha --- svārthaḥ puruṣa iti/ sarvaṃ puruṣāya kalpate/ puruṣas tu na kasmaicid ity arthaḥ/ vaidharmyāntaram āha --- sarveti/ sarvān arthāñ śāntaghoramūḍhāṃs tadākārapariṇatā buddhir adhyavasyati sattvarajastamasāṃ caite pariṇāmā iti siddhā triguṇā buddhir iti/ na caivaṃ puruṣa ity āha --- guṇānām iti/ tatpratibimbitaḥ paśyati na tu tadākārapariṇata ity arthaḥ/ upasaṃharati --- ata iti/ astu tarhi virūpa iti/ nātyantaṃ virūpaḥ kasmād yataḥ śuddho+api