98 dṛṣṭādṛṣṭadvāreṇāśuddhiṃ kṣiṇvanti/ pañcaparvaṇo viparyayasyety upalakṣaṇaṃ puṇyāpuṇyayor api jātyāyurbhogahetutvenāśuddhirūpatvād iti/ śeṣaṃ sugamam/ nānāvidhasya kāraṇabhāvasya darśanād yogāṅgānuṣṭhānasya kīdṛśaṃ kāraṇatvam ity ata āha --- yogāṅgānuṣṭhānam iti/ aśuddhyā viyojayati buddhisattvam ity aśuddher viyogakāraṇam/ dṛṣṭāntam āha --- yathā paraśur iti/ paraśuś chedyaṃ vṛkṣaṃ mūlena viyojayati/ aśuddhyā viyojayad buddhisattvaṃ vivekakhyātiṃ prāpayati yathā dharmaḥ sukham/ tathā yogāṅgānuṣṭhānaṃ vivekakhyāteḥ prāptikāraṇaṃ nānyena prakāreṇety āha --- vivekakhyātes tv iti/ nānyatheti pratiṣedhaśravaṇāt pṛcchati --- kati caitānīti/ uttaram --- navaiveti/ tāni darśayati kārikayā --- tadyathā --- utpattīti/ atrodāharaṇāny āha --- tatrotpattikāraṇam iti/ mano hi vijñānam avyapadeśyāvasthāto+apanīya vartamānāvasthām āpādayad utpattikāraṇaṃ vijñānasya/ sthitikāraṇaṃ manasaḥ puruṣārthatā/ asmitāyā utpannaṃ manas tāvad avatiṣṭhate na yāvad dvividhaṃ puruṣārtham abhinirvartayati/ atha nirvartitapuruṣārthadvayaṃ sthiter apaiti/ tasmāt svakāraṇād utpannasya manaso+anāgatapuruṣārthatā sthitikāraṇam/ dṛṣṭāntam āha --- śarīrasyeveti/ pratyakṣajñānanimittam