śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ //2.32//

śaucādiniyamān ācaṣṭe --- śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ/ vyācaṣṭe --- śaucam iti/ ādiśabdena gomayādayo gṛhyante/ gomūtrayāvakādi medhyaṃ tasyābhyavaharaṇādi/ ādiśabdād grāsaparimāṇasaṃkhyāniyamādayo grāhyāḥ/ medhyābhyavaharaṇādijanitam iti vaktavye medhyābhyavaharaṇādi cety uktaṃ kārye kāraṇopacārāt/ cittamalā madamānāsūyādayas tadapanayo manaḥśaucam/ prāṇatrāṇamātrahetor abhyadhikasyānupāditsā saṃtoṣaḥ prāg eva svīkaraṇaparityāgād iti śeṣaḥ/ 104 kāṣṭhamaunam iṅgitenāpi svābhiprāyāprakāśanam/ avacanamātram ākāramaunam/ parikṣīṇavitarkajāla iti vitarko vakṣyamāṇaḥ saṃśayaviparyayau veti/ etāvatā śuddho+abhisaṃdhir uktaḥ/ ete ca yamaniyamā viṣṇupurāṇa uktāḥ ---

"brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān/ seveta yogī niṣkāmo yogyatāṃ svamano nayan// svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān/ kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ// ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ/ viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ (niṣkāmāṇāṃ) vimuktidāḥ" viṣṇupurāṇam 6.7.36--38 iti //2.32//