104 kāṣṭhamaunam iṅgitenāpi svābhiprāyāprakāśanam/ avacanamātram ākāramaunam/ parikṣīṇavitarkajāla iti vitarko vakṣyamāṇaḥ saṃśayaviparyayau veti/ etāvatā śuddho+abhisaṃdhir uktaḥ/ ete ca yamaniyamā viṣṇupurāṇa uktāḥ ---

"brahmacaryam ahiṃsāṃ ca satyāsteyāparigrahān/ seveta yogī niṣkāmo yogyatāṃ svamano nayan// svādhyāyaśaucasaṃtoṣatapāṃsi niyatātmavān/ kurvīta brahmaṇi tathā parasmin pravaṇaṃ manaḥ// ete yamāḥ saniyamāḥ pañca pañca prakīrtitāḥ/ viśiṣṭaphaladāḥ kāmyā niṣkāmānāṃ (niṣkāmāṇāṃ) vimuktidāḥ" viṣṇupurāṇam 6.7.36--38 iti //2.32//

vitarkabādhane pratipakṣabhāvanam //2.33//

"śreyāṃsi bahuvighnāni" ity eṣām apavādasaṃbhave tatpratīkāropadeśaparaṃ sūtram avatārayati --- eteṣāṃ yamaniyamānām iti/ sūtraṃ --- vitarkabādhane pratipakṣabhāvanam/ vitarkāṇāṃ