106 prathamam ākṣipati yūpaniyojanena/ tena hi paśor aprāgalbhyaṃ bhavati/ śeṣam atisphuṭam //2.34//

ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ //2.35//

uktā yamaniyamās tadapavādakānāṃ ca vitarkāṇāṃ pratipakṣabhāvanāto hānir uktā, saṃpraty apratyūhaṃ yamaniyamābhyāsāt tatsiddhiparijñānasūcakāni cihnāny upanyasyati yatparijñānād yogī tatra tatra kṛtakṛtyaḥ kartavyeṣu pravartata ity āha (ti) --- yadeti (pratipakṣeti)/ ahiṃsāpratiṣṭhāyāṃ tatsaṃnidhau vairatyāgaḥ/ śāśvatikavirodhā apy aśvamahiṣamūṣakamārjārāhinakulādayo 'pi bhagavataḥ pratiṣṭhitāhiṃsasya saṃnidhānāt taccittānukāriṇo vairaṃ parityajantīti //2.35//

satyapratiṣṭhāyāṃ kriyāphalāśrayatvam //2.36//

satyapratiṣṭhāyāṃ kriyāphalāśrayatvam/ kriyāsādhyau dharmādharmau kriyā tatphalaṃ ca svarganarakādi te evāśrayatīty āśrayas tasya bhāvas tattvaṃ tad asya bhagavato vāco bhavatīti/ kriyāśrayatvam āha --- dhārmika iti/ phalāśrayatvam āha --- svargam iti/ amoghāpratihatā //2.36//